Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kasyacittvatha kālasya rāme dharmapathe sthite / (1.1) Par.?
kālastāpasarūpeṇa rājadvāram upāgamat // (1.2) Par.?
so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam / (2.1) Par.?
māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt // (2.2) Par.?
dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ / (3.1) Par.?
rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala // (3.2) Par.?
tasya tadvacanaṃ śrutvā saumitristvarayānvitaḥ / (4.1) Par.?
nyavedayata rāmāya tāpasasya vivakṣitam // (4.2) Par.?
jayasva rājan dharmeṇa ubhau lokau mahādyute / (5.1) Par.?
dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ // (5.2) Par.?
tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha / (6.1) Par.?
praveśyatāṃ munistāta mahaujāstasya vākyadhṛk // (6.2) Par.?
saumitristu tathetyuktvā prāveśayata taṃ munim / (7.1) Par.?
jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ // (7.2) Par.?
so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā / (8.1) Par.?
ṛṣir madhurayā vācā vardhasvetyāha rāghavam // (8.2) Par.?
tasmai rāmo mahātejāḥ pūjām arghyapurogamām / (9.1) Par.?
dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame // (9.2) Par.?
pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ / (10.1) Par.?
āsane kāñcane divye niṣasāda mahāyaśāḥ // (10.2) Par.?
tam uvāca tato rāmaḥ svāgataṃ te mahāmune / (11.1) Par.?
prāpayasva ca vākyāni yato dūtastvam āgataḥ // (11.2) Par.?
codito rājasiṃhena munir vākyam udīrayat / (12.1) Par.?
dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ // (12.2) Par.?
yaḥ śṛṇoti nirīkṣed vā sa vadhyastava rāghava / (13.1) Par.?
bhaved vai munimukhyasya vacanaṃ yadyavekṣase // (13.2) Par.?
tatheti ca pratijñāya rāmo lakṣmaṇam abravīt / (14.1) Par.?
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya // (14.2) Par.?
sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām / (15.1) Par.?
ṛṣer mama ca saumitre paśyed vā śṛṇuyācca yaḥ // (15.2) Par.?
tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe / (16.1) Par.?
tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ // (16.2) Par.?
yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ / (17.1) Par.?
kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate // (17.2) Par.?
Duration=0.089959144592285 secs.