UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5100
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kasyacittvatha kālasya rāme dharmapathe sthite / (1.1)
Par.?
kālastāpasarūpeṇa rājadvāram upāgamat // (1.2)
Par.?
so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam / (2.1)
Par.?
māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt // (2.2)
Par.?
dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ / (3.1)
Par.?
rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala // (3.2)
Par.?
tasya tadvacanaṃ śrutvā saumitristvarayānvitaḥ / (4.1)
Par.?
nyavedayata rāmāya tāpasasya vivakṣitam // (4.2)
Par.?
jayasva rājan dharmeṇa ubhau lokau mahādyute / (5.1)
Par.?
dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ // (5.2)
Par.?
tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha / (6.1)
Par.?
praveśyatāṃ munistāta mahaujāstasya vākyadhṛk // (6.2)
Par.?
saumitristu tathetyuktvā prāveśayata taṃ munim / (7.1)
Par.?
jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ // (7.2)
Par.?
so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā / (8.1)
Par.?
ṛṣir madhurayā vācā vardhasvetyāha rāghavam // (8.2)
Par.?
tasmai rāmo mahātejāḥ pūjām arghyapurogamām / (9.1)
Par.?
dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame // (9.2)
Par.?
pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ / (10.1)
Par.?
āsane kāñcane divye niṣasāda mahāyaśāḥ // (10.2)
Par.?
tam uvāca tato rāmaḥ svāgataṃ te mahāmune / (11.1) Par.?
prāpayasva ca vākyāni yato dūtastvam āgataḥ // (11.2)
Par.?
codito rājasiṃhena munir vākyam udīrayat / (12.1)
Par.?
dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ // (12.2)
Par.?
yaḥ śṛṇoti nirīkṣed vā sa vadhyastava rāghava / (13.1)
Par.?
bhaved vai munimukhyasya vacanaṃ yadyavekṣase // (13.2)
Par.?
tatheti ca pratijñāya rāmo lakṣmaṇam abravīt / (14.1)
Par.?
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya // (14.2)
Par.?
sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām / (15.1)
Par.?
ṛṣer mama ca saumitre paśyed vā śṛṇuyācca yaḥ // (15.2)
Par.?
tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe / (16.1)
Par.?
tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ // (16.2)
Par.?
yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ / (17.1)
Par.?
kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate // (17.2)
Par.?
Duration=0.071490049362183 secs.