Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śṛṇu rāma mahābāho yadartham aham āgataḥ / (1.1) Par.?
pitāmahena devena preṣito 'smi mahābala // (1.2) Par.?
tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya / (2.1) Par.?
māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ // (2.2) Par.?
pitāmahaśca bhagavān āha lokapatiḥ prabhuḥ / (3.1) Par.?
samayaste mahābāho svarlokān parirakṣitum // (3.2) Par.?
saṃkṣipya ca purā lokānmāyayā svayam eva hi / (4.1) Par.?
mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ // (4.2) Par.?
bhogavantaṃ tato nāgam anantam udake śayam / (5.1) Par.?
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau // (5.2) Par.?
madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā / (6.1) Par.?
iyaṃ parvatasaṃbādhā medinī cābhavanmahī // (6.2) Par.?
padme divyārkasaṃkāśe nābhyām utpādya mām api / (7.1) Par.?
prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam // (7.2) Par.?
so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim / (8.1) Par.?
rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān // (8.2) Par.?
tatastvam api durdharṣastasmād bhāvāt sanātanāt / (9.1) Par.?
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // (9.2) Par.?
adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ / (10.1) Par.?
samutpanneṣu kṛtyeṣu lokasāhyāya kalpase // (10.2) Par.?
sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara / (11.1) Par.?
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ // (11.2) Par.?
daśavarṣasahasrāṇi daśavarṣaśatāni ca / (12.1) Par.?
kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā // (12.2) Par.?
sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣviha / (13.1) Par.?
kālo naravaraśreṣṭha samīpam upavartitum // (13.2) Par.?
yadi bhūyo mahārāja prajā icchasyupāsitum / (14.1) Par.?
vasa vā vīra bhadraṃ te evam āha pitāmahaḥ // (14.2) Par.?
atha vā vijigīṣā te suralokāya rāghava / (15.1) Par.?
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ // (15.2) Par.?
śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam / (16.1) Par.?
rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt // (16.2) Par.?
śrutaṃ me devadevasya vākyaṃ paramam adbhutam / (17.1) Par.?
prītir hi mahatī jātā tavāgamanasaṃbhavā // (17.2) Par.?
bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ / (18.1) Par.?
hṛdgato hyasi samprāpto na me 'styatra vicāraṇā // (18.2) Par.?
mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām / (19.1) Par.?
sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ // (19.2) Par.?
Duration=0.10266709327698 secs.