Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ / (1.1) Par.?
rāmasya darśanākāṅkṣī rājadvāram upāgamat // (1.2) Par.?
so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ / (2.1) Par.?
rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate // (2.2) Par.?
munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā / (3.1) Par.?
abhivādya mahātmānaṃ vākyam etad uvāca ha // (3.2) Par.?
kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham / (4.1) Par.?
vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām // (4.2) Par.?
tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ / (5.1) Par.?
uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā // (5.2) Par.?
asmin kṣaṇe māṃ saumitre rāmāya prativedaya / (6.1) Par.?
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā // (6.2) Par.?
bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ / (7.1) Par.?
na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi // (7.2) Par.?
tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ / (8.1) Par.?
cintayāmāsa manasā tasya vākyasya niścayam // (8.2) Par.?
ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam / (9.1) Par.?
iti buddhyā viniścitya rāghavāya nyavedayat // (9.2) Par.?
lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca / (10.1) Par.?
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha // (10.2) Par.?
so 'bhivādya mahātmānaṃ jvalantam iva tejasā / (11.1) Par.?
kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata // (11.2) Par.?
tad vākyaṃ rāghaveṇoktaṃ śrutvā munivaraḥ prabhuḥ / (12.1) Par.?
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala // (12.2) Par.?
adya varṣasahasrasya samāptir mama rāghava / (13.1) Par.?
so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha // (13.2) Par.?
tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ / (14.1) Par.?
bhojanaṃ munimukhyāya yathāsiddham upāharat // (14.2) Par.?
sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam / (15.1) Par.?
sādhu rāmeti sambhāṣya svam āśramam upāgamat // (15.2) Par.?
tasmin gate mahātejā rāghavaḥ prītamānasaḥ / (16.1) Par.?
saṃsmṛtya kālavākyāni tato duḥkham upeyivān // (16.2) Par.?
duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam / (17.1) Par.?
avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha // (17.2) Par.?
tato buddhyā viniścitya kālavākyāni rāghavaḥ / (18.1) Par.?
naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ // (18.2) Par.?
Duration=0.089653968811035 secs.