Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam / (1.1) Par.?
rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt // (1.2) Par.?
na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi / (2.1) Par.?
pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī // (2.2) Par.?
jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya / (3.1) Par.?
hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ // (3.2) Par.?
yadi prītir mahārāja yadyanugrāhyatā mayi / (4.1) Par.?
jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava // (4.2) Par.?
lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ / (5.1) Par.?
mantriṇaḥ samupānīya tathaiva ca purodhasaṃ // (5.2) Par.?
abravīcca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ / (6.1) Par.?
durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca // (6.2) Par.?
tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata / (7.1) Par.?
vasiṣṭhastu mahātejā vākyam etad uvāca ha // (7.2) Par.?
dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam / (8.1) Par.?
lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ // (8.2) Par.?
tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ / (9.1) Par.?
vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet // (9.2) Par.?
tato dharme vinaṣṭe tu trailokyaṃ sacarācaram / (10.1) Par.?
sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ // (10.2) Par.?
sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam / (11.1) Par.?
lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha // (11.2) Par.?
teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam / (12.1) Par.?
śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt // (12.2) Par.?
visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ / (13.1) Par.?
tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam // (13.2) Par.?
rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ / (14.1) Par.?
lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha // (14.2) Par.?
sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ / (15.1) Par.?
nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha // (15.2) Par.?
anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ / (16.1) Par.?
devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā // (16.2) Par.?
adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam / (17.1) Par.?
pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha // (17.2) Par.?
tato viṣṇoścaturbhāgam āgataṃ surasattamāḥ / (18.1) Par.?
hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha // (18.2) Par.?
Duration=0.05250096321106 secs.