UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1775
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kelūṭe hārītavacanaṃ kelūṭaṃ svādu viṭapaṃ tatkandaḥ svāduśītalaḥ iti // (1)
Par.?
kadambaṃ kadambikāṃ vadanti kecit tu svalpakadambakam āhuḥ // (2)
Par.?
nadīmāṣakaḥ udīmānaka iti khyātaḥ // (3)
Par.?
aindukaṃ nikṣāraḥ // (4)
Par.?
tālapralambaḥ tālāṅkuraḥ // (5)
Par.?
śasyaśabdeneha mastakamajjā gṛhyate // (6)
Par.?
taruṭaḥ kahlārakandaḥ // (7) Par.?
krauñcādanaṃ dhiñculikā // (8)
Par.?
kaśerukaśabdena ciñcoḍakā rājakaśerukaśca gṛhyate // (9)
Par.?
aṅkāloḍyaṃ hrasvotpalakandaḥ // (10)
Par.?
muñjātaka auttarāpathikakandaḥ // (11)
Par.?
amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati // (12)
Par.?
sarpacchattraṃ sarpaphaṇākāraṃ chattrakam // (13)
Par.?
anyāś chattrajātayaḥ karīṣapalālādijā bahulā jñeyāḥ // (14)
Par.?
pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam // (15)
Par.?
Duration=0.089414834976196 secs.