UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1443
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte // (1) Par.?
tatrāpi ca doṣabheṣajayoḥ prādhānyāt tadviśeṣajñāpakaṃ rasavimānaṃ prathamaṃ brūte // (2)
Par.?
imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati // (3)
Par.?
viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam // (4)
Par.?
rasavimānam adhikṛtya kṛto 'dhyāyo rasavimānam // (5)
Par.?
Duration=0.034646034240723 secs.