Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Medicine
Show parallels Show headlines
Use dependency labeler
Chapter id: 1453
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti // (1) Par.?
atraiva hetum āha na hītyādinādhyavasātuṃ śakyamityantena // (2) Par.?
vikṛtiviṣamasamavetānām iti vikṛtisamavetānāṃ tathā viṣamasamavetānāṃ ceti vikṛtiviṣamasamavetānām // (3) Par.?
samavetānāmiti militānāṃ rasānāṃ doṣāṇāṃ ca // (4) Par.?
tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti // (5) Par.?
viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate // (6) Par.?
nānātmakānāmityādihetutrayaṃ tu vikṛtisamavāyaviṣamasamavāyayor evopalambhakam // (7) Par.?
tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ // (8) Par.?
nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ // (9) Par.?
kiṃvā nānātmakānāmiti nānāpramāṇānām // (10) Par.?
evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ // (11) Par.?
paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām // (12) Par.?
parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva // (13) Par.?
anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti // (14) Par.?
doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti // (15) Par.?
yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ // (16) Par.?
sthānāntaragataścaiva vikārān kurute bahūn iti // (17) Par.?
asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam // (18) Par.?
athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt // (19) Par.?
tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ // (20) Par.?
atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam // (21) Par.?
ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti // (22) Par.?
Duration=0.063647031784058 secs.