UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1456
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi // (1)
Par.?
eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ // (2)
Par.?
upadiṣṭo bhavatīti saṃkṣepeṇa kathito bhavati // (3)
Par.?
anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti // (4)
Par.?
asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ // (5)
Par.?
praśamanārthānīti praśamanaprayojanāni // (6) Par.?
Duration=0.040029048919678 secs.