UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1468
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati // (1)
Par.?
tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate // (2)
Par.?
yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ // (3)
Par.?
tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate // (4)
Par.?
manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti // (5)
Par.?
deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau // (6)
Par.?
vāsanena guṇādhānaṃ yathāpām utpalādivāsanena sugandhānukaraṇam // (7)
Par.?
bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati // (8)
Par.?
kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi // (9)
Par.?
bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau // (10)
Par.?
ādigrahaṇāt peṣaṇābhimantraṇādi gṛhyate // (11)
Par.?
nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate // (12)
Par.?
tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt // (13)
Par.?
kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi // (14)
Par.?
ete hi yāvaddravyabhāvina eva guṇāḥ // (15)
Par.?
gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ // (16)
Par.?
uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati // (17)
Par.?
guṇāntaropadhānād vā iti // (18)
Par.?
yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva // (19) Par.?
Duration=0.072927951812744 secs.