Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyoridamityādau vāyoridamātmarūpaṃ svarūpam // (1) Par.?
apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ // (2) Par.?
karmaṇaśceti vikṛtasya vāyoḥ karmaṇaḥ // (3) Par.?
svalakṣaṇamiti ātmīyaṃ lakṣaṇam / (4.1) Par.?
atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ // (4.2) Par.?
evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam // (5) Par.?
amūrtatvamiti adṛśyatvam // (6) Par.?
evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ // (7) Par.?
sraṃsaḥ kiṃcitsvasthānacalanam bhraṃśastu dūragatiḥ // (8.1) Par.?
vyāsaḥ vistaraṇam // (9) Par.?
harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate // (10) Par.?
vartulīkaraṇaṃ vartaḥ // (11) Par.?
cālaḥ spandaḥ // (12) Par.?
rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete // (13) Par.?
Duration=0.035077810287476 secs.