UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5821
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ // (2)
Par.?
puruṣadhāraṇāddhātuḥ tena dhātubhedeneti puruṣadhāraṇārthabhedena // (3)
Par.?
dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati // (4)
Par.?
puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ // (5)
Par.?
prabhavatyasmād iti prabhavaḥ kāraṇam // (6)
Par.?
yoniṣviti jātiṣu // (7)
Par.?
sarvā iti parapuruṣagatā api // (8)
Par.?
kṣetrajñaḥ ātmā // (9)
Par.?
kṣetram avyaktavarjitaṃ sarvaṃ vakṣyamāṇam // (10)
Par.?
jñeyamityādi // (11)
Par.?
asati kṣetre kṣetrajñānābhāvānna kṣetrajñatvamupapadyate iti bhāvaḥ // (12)
Par.?
sākṣibhūta iti sākṣisadṛśaḥ // (13)
Par.?
viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ // (14)
Par.?
tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati // (15)
Par.?
atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam // (16)
Par.?
sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti // (17)
Par.?
vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ // (18)
Par.?
praśnārthāścāmī uttaragranthe ācāryeṇa prapañcanīyā iti neha vyākaraṇīyāḥ // (19) Par.?
Duration=0.033164978027344 secs.