UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1237
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi // (1)
Par.?
gṛhyate iti ūhamātreṇa nirvikalpena gṛhyate // (2)
Par.?
guṇata iti upādeyatayā // (3)
Par.?
doṣata iti heyatayā // (4)
Par.?
buddhyadhyavasāyaṃ vivṛṇoti jāyata ityādi // (5)
Par.?
viṣaye tatreti manasā kalpite viṣaye // (6)
Par.?
niścayātmiketi sthirasvarūpā adhyavasāyarūpetyarthaḥ // (7)
Par.?
vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat // (8) Par.?
buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati // (9)
Par.?
Duration=0.017868995666504 secs.