UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6700
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi // (1) Par.?
vibhutvaṃ sarvagataparimāṇayogitvam // (2)
Par.?
ata eveti uktasarvagatatvāt // (3)
Par.?
etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi // (4)
Par.?
sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati // (5)
Par.?
vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi // (6)
Par.?
samādhānaṃ samādhiḥ // (7)
Par.?
anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati // (8)
Par.?
ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi // (9)
Par.?
sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam // (10)
Par.?
dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā // (11)
Par.?
etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati // (12)
Par.?
Duration=0.075202941894531 secs.