UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6704
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paro hetur iti mūlakāraṇam // (1)
Par.?
duḥkharūpeṇaiva duḥkhāśrayaḥ śarīram // (2)
Par.?
bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ // (3) Par.?
atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi // (4)
Par.?
kośakāraḥ svanāmaprasiddhaḥ kīṭaḥ // (5)
Par.?
sadātura iti sadā saṃsāraduḥkhagṛhītaḥ // (6)
Par.?
anārambhāditi rāgadveṣapūrvakārambhavirahāt // (7)
Par.?
asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ // (8)
Par.?
Duration=0.019016027450562 secs.