Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paro hetur iti mūlakāraṇam // (1) Par.?
duḥkharūpeṇaiva duḥkhāśrayaḥ śarīram // (2) Par.?
bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ // (3) Par.?
atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi // (4) Par.?
kośakāraḥ svanāmaprasiddhaḥ kīṭaḥ // (5) Par.?
sadātura iti sadā saṃsāraduḥkhagṛhītaḥ // (6) Par.?
anārambhāditi rāgadveṣapūrvakārambhavirahāt // (7) Par.?
asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ // (8) Par.?
Duration=0.019016027450562 secs.