Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ tadannapānaṃ karotītyāha iṣṭetyādi // (1) Par.?
iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate // (2) Par.?
vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam // (3) Par.?
atra varṇādiṣu śabdāgrahaṇamannapāne prāyaḥ śabdasyāvidyamānatvāt // (4) Par.?
varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam // (5) Par.?
rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ // (6) Par.?
prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva // (7) Par.?
iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham // (8) Par.?
prāṇamiti prāṇahetutvāt yathāyur ghṛtam // (9) Par.?
atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi // (10) Par.?
pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ // (11) Par.?
pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva // (12) Par.?
ānnakāryatva eva prāṇānāṃ hetumāha tadindhanā hītyādinā // (13) Par.?
yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ // (14) Par.?
kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate // (15) Par.?
sattvamūrjayatīti manobalaṃ karoti // (16) Par.?
dhātuvyūho dhātusaṃghātaḥ // (17) Par.?
viparītam avidhisevitam // (18) Par.?
Duration=0.045192003250122 secs.