Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
koradūṣādayaḥ kudhānyaviśeṣāḥ // (1) Par.?
koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam // (2) Par.?
śyāmākādayo'pi tṛṇadhānyaviśeṣāḥ // (3) Par.?
hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ // (4) Par.?
praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā // (5) Par.?
mukundo vākasatṛṇa iti varukaḥ śaṇabījaṃ varakaḥ śyāmabījaṃ śibiras tīrabhuktau siddhaka ityucyate jūrṇāhvo jonāra iti khyātaḥ // (6) Par.?
Duration=0.018273115158081 secs.