Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
keṣāṃciditi vakṣyamāṇamayūrādīnām // (1) Par.?
guṇavaiśeṣyāditi viśiṣṭaguṇaśālitvāt // (2) Par.?
mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham // (3) Par.?
evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam // (4) Par.?
caraṇāyudhaḥ kukkuṭaḥ // (5) Par.?
dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam // (6) Par.?
evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ // (7) Par.?
kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam // (8) Par.?
kapotā gṛhavāsina iti pārāvatāḥ // (9) Par.?
caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate // (10) Par.?
mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ // (11) Par.?
māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam // (12) Par.?
Duration=0.022071838378906 secs.