Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
krodhaśokabhayāyāsaviruddhānnātapānalān / (3.1) Par.?
kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ // (3.2) Par.?
nityamabhyasato duṣṭo rasaḥ pittaṃ prakopayet / (4.1) Par.?
vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam // (4.2) Par.?
tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā / (5.1) Par.?
āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet // (5.2) Par.?
vidagdhayor dvayoścāpi dvidhābhāgaṃ pravartate / (6.1) Par.?
kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim // (6.2) Par.?
ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam / (7.1) Par.?
sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ // (7.2) Par.?
lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati / (8.1) Par.?
bāhyāsṛglakṣaṇaistasya saṃkhyādoṣocchritīr viduḥ // (8.2) Par.?
daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā / (9.1) Par.?
tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ // (9.2) Par.?
māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham / (10.1) Par.?
yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti // (10.2) Par.?
nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ / (11.1) Par.?
tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham // (11.2) Par.?
adhaḥpravṛttaṃ vamanairūrdhvagaṃ ca virecanaiḥ / (12.1) Par.?
jayedanyataradvāpi kṣīṇasya śamanairasṛk // (12.2) Par.?
atipravṛddhadoṣasya pūrvaṃ lohitapittinaḥ / (13.1) Par.?
akṣīṇabalamāṃsāgneḥ kartavyamapatarpaṇam // (13.2) Par.?
laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām / (14.1) Par.?
rasayūṣau pradātavyau surabhisnehasaṃskṛtau / (14.2) Par.?
tarpaṇaṃ pācanaṃ lehān sarpīṃṣi vividhāni ca // (14.3) Par.?
drākṣāmadhukakāśmaryasitāyuktaṃ virecanam / (15.1) Par.?
yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam // (15.2) Par.?
payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ / (16.1) Par.?
paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam // (16.2) Par.?
hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam / (17.1) Par.?
rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ // (17.2) Par.?
saṃtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ / (18.1) Par.?
himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām // (18.2) Par.?
madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ / (19.1) Par.?
bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye // (19.2) Par.?
lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca / (20.1) Par.?
hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha // (20.2) Par.?
raktātisāraproktāṃśca yogānatrāpi yojayet / (21.1) Par.?
śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā // (21.2) Par.?
yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat / (22.1) Par.?
prātaḥ srutaṃ kṣaudrayutaṃ pibecchoṇitapittavān // (22.2) Par.?
pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam / (23.1) Par.?
udumbaraphalaṃ piṣṭvā pibettadrasam eva vā // (23.2) Par.?
trapuṣīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā / (24.1) Par.?
pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā // (24.2) Par.?
candanaṃ madhukaṃ rodhram evam eva samaṃ pibet / (25.1) Par.?
karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet // (25.2) Par.?
majjānamiṅgudasyaivaṃ pibenmadhukasaṃyutam / (26.1) Par.?
sukhoṣṇaṃ lavaṇaṃ bījaṃ kārañjaṃ dadhimastunā // (26.2) Par.?
pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ / (27.1) Par.?
raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ // (27.2) Par.?
pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji / (28.1) Par.?
atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk / (28.2) Par.?
yakṛdvā bhakṣayedājamāmaṃ pittasamāyutam // (28.3) Par.?
palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam / (29.1) Par.?
vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā // (29.2) Par.?
drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet / (30.1) Par.?
sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ // (30.2) Par.?
turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā / (31.1) Par.?
lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā // (31.2) Par.?
lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām / (32.1) Par.?
drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām // (32.2) Par.?
pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī / (33.1) Par.?
vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi // (33.2) Par.?
pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu / (34.1) Par.?
gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām // (34.2) Par.?
puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge / (35.1) Par.?
sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca // (35.2) Par.?
jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ / (36.1) Par.?
mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena // (36.2) Par.?
ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā / (37.1) Par.?
drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā // (37.2) Par.?
śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge / (38.1) Par.?
drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena // (38.2) Par.?
kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham / (39.1) Par.?
priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ // (39.2) Par.?
sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ / (40.1) Par.?
nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam // (40.2) Par.?
kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca / (41.1) Par.?
adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram // (41.2) Par.?
virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ // (42.1) Par.?
evaṃvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ / (43.1) Par.?
pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam // (43.2) Par.?
vidhiścāsṛgdare 'pyeṣa strīṇāṃ kāryo vijānatā / (44.1) Par.?
śastrakarmaṇi raktaṃ ca yasyātīva pravartate // (44.2) Par.?
trayāṇām api doṣāṇāṃ śoṇite 'pi ca sarvaśaḥ / (45.1) Par.?
liṅgānyālokya kartavyaṃ cikitsitamanantaram // (45.2) Par.?
Duration=0.22994589805603 secs.