Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
phalānāmapi keṣāṃcicchākavad upayogāt phalavargam āha // (1) Par.?
mṛdvīkāgre 'bhidhīyate śreṣṭhaguṇatvāt // (2) Par.?
phalgu audumbaram // (3) Par.?
madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam // (4) Par.?
parūṣakaṃ ceha madhuraparūṣakaṃ jñeyam // (5) Par.?
āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt // (6) Par.?
tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate // (7) Par.?
siddhāni pakvāni tena pakvatālasya grahaṇam // (8) Par.?
bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti // (9) Par.?
ārukaṃ kārttikeyapure prasiddham // (10) Par.?
karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati // (11) Par.?
parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti // (12) Par.?
pārāvataḥ kāmarūpaprasiddhaḥ // (13) Par.?
atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam // (14) Par.?
evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam // (15) Par.?
ṭaṅkaṃ kāśmīraprasiddham // (16) Par.?
siddham iti kālavaśāt pakvam // (17) Par.?
kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt // (18) Par.?
badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati // (19) Par.?
gāṅgerukaṃ nāgabalāphalam // (20) Par.?
karīro marujo drumaḥ // (21) Par.?
todanaṃ dhanvanabhedaḥ // (22) Par.?
rājādanaṃ kṣīrī // (23) Par.?
avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati // (24) Par.?
nīpaṃ kadambakam // (25) Par.?
śatāhvakaphalaṃ seha iti khyātam // (26) Par.?
pīlu auttarāpathikam // (27) Par.?
tṛṇaśūnyaṃ ketakīphalam // (28) Par.?
prācīnāmalakaṃ pānīyāmalakam // (29) Par.?
tindukaṃ kenduḥ // (30) Par.?
dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca // (31) Par.?
tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham iti // (32) Par.?
vṛkṣāmlaṃ mahārdrakam // (33) Par.?
amlikā tintiḍī // (34) Par.?
śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam // (35) Par.?
vātāmādaya auttarāpathikāḥ // (36) Par.?
priyālo'yaṃ magadhaprasiddhaḥ // (37) Par.?
dantaśaṭhaḥ jambīraḥ kecid amloṭaṃ vadanti // (38) Par.?
ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam // (39) Par.?
karamardaṃ dvividhaṃ grāmajaṃ vanajaṃ ca // (40) Par.?
airāvatam amlātakaṃ kiṃvā nāgaraṅgam // (41) Par.?
vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ // (42) Par.?
ākṣikī latā tasyāḥ phalam ākṣikam // (43) Par.?
anupāki anuyā iti khyātā // (44) Par.?
agnisamam iti sphoṭādijanakatvāt // (45) Par.?
Duration=0.10381102561951 secs.