UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5818
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etacchāstrasaṃskāropapattyupadarśanapūrvakaṃ śāstrasya saṃskārakau carakadṛḍhabalau darśayannāha dṛḍhabalaḥ vistārayatītyādi // (1)
Par.?
yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam // (2)
Par.?
pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ // (3)
Par.?
uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate / (4.1)
Par.?
saṃkṣepavistarau hitvā saṃskuryācchāstram āditaḥ / (4.2) Par.?
purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute // (5)
Par.?
carakasaṃskārāpūrṇatāṃ darśayan dṛḍhabala āha tattvityādi // (6)
Par.?
tṛtīyo bhāgastribhāgaḥ // (7)
Par.?
tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam // (8)
Par.?
ātmanaḥ pañcanadapurabhavatvena śreṣṭhapradeśabhavatvaṃ darśayati // (9)
Par.?
ātmanaḥ saṃskāre tantrāntarānītārthena saṃskāraṃ darśayannāha kṛtvā bahubhya ityādi // (10)
Par.?
tantrebhyaḥ suśrutavidehāditantrebhyaḥ // (11)
Par.?
viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā // (12)
Par.?
tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ // (13)
Par.?
etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati // (14)
Par.?
anyūnaśabdam anyūnārthaṃ ceti anyūnaśabdārtham // (15)
Par.?
tantradoṣāścaturdaśa punaruktaṃ duṣpraṇītasūtrasaṃgraham akramaṃ ityādinā rogabhiṣagjitīyoktās tair varjitam // (16)
Par.?
tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ // (17)
Par.?
vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ // (18)
Par.?
Duration=0.077610969543457 secs.