Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha khalv ityādinā sthānasambandham āha // (1) Par.?
iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati // (2) Par.?
nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ // (3) Par.?
anupraviśyeti buddhvā // (4) Par.?
doṣādayaḥ sūtrasthāna eva prapañcitāḥ // (5) Par.?
mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi // (6) Par.?
kriyāyā iti cikitsāyāḥ // (7) Par.?
Duration=0.014259099960327 secs.