Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi // (1) Par.?
saṃnipāte iti antaḥśarīramelake // (2) Par.?
tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati // (3) Par.?
rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre // (4) Par.?
abhyasyamānā iti na sakṛd upayujyamānāḥ // (5) Par.?
atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi // (6) Par.?
vyavastheti rasadoṣasaṃsargaprapañcasaṃkṣepaḥ // (7) Par.?
paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam // (8) Par.?
Duration=0.025543212890625 secs.