UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1657
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam // (1)
Par.?
tadeva śukravaicitryaṃ sphoṭayati na hītyādi // (2)
Par.?
na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ // (3)
Par.?
etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi // (4)
Par.?
alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti // (5)
Par.?
gajavat prasiñcantīti śukraṃ bahu visṛjanti // (6)
Par.?
kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ // (7) Par.?
abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti // (8)
Par.?
evaṃ prayatnair vyajyanta iti vṛṣyaprayogaiḥ strīṣu pravartante // (9)
Par.?
sukhopabhogān iti sukhānuṣṭhānān // (10)
Par.?
nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam // (11)
Par.?
Duration=0.055401086807251 secs.