Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣaḥ kāraṇaṃ kasmāditi praśnasyottaraṃ bhāstama ityādi // (1) Par.?
bhāḥ pratibhā // (2) Par.?
tamaḥ mohaḥ // (3) Par.?
puruṣa iha prakaraṇe ātmābhipretaḥ // (4) Par.?
āśrayaḥ śarīram // (5) Par.?
gatiśca prayojanānusaṃdhānād bhavati evam āgatirapi // (6) Par.?
kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ // (7) Par.?
etadeva bhādikāraṇatvam ātmana āha na cedityādi // (8) Par.?
evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni // (9) Par.?
na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ // (10) Par.?
na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt // (11) Par.?
Duration=0.038360834121704 secs.