UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3830
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto mūrcchāpratiṣedhaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ / (3.1)
Par.?
vegāghātādabhīghātāddhīnasattvasya vā punaḥ // (3.2)
Par.?
karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca / (4.1)
Par.?
niviśante yadā doṣāstadā mūrchanti mānavāḥ // (4.2)
Par.?
hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñānāśo balasya ca / (5.1)
Par.?
sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet // (5.2)
Par.?
saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ / (6.1)
Par.?
tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt // (6.2)
Par.?
sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat / (7.1)
Par.?
moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā // (7.2)
Par.?
vātādibhiḥ śoṇitena madyena ca viṣeṇa ca / (8.1)
Par.?
ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate // (8.2)
Par.?
Ohnmacht durch Anblick von Blut
apasmāroktaliṅgāni tāsāmuktāni tattvataḥ / (9.1)
Par.?
pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ // (9.2)
Par.?
tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ / (10.1)
Par.?
dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati // (10.2)
Par.?
guṇāstīvrataratvena sthitāstu viṣamadyayoḥ / (11.1)
Par.?
ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ // (11.2)
Par.?
madyena vilapan śete naṣṭavibhrāntamānasaḥ / (12.1)
Par.?
gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti tat // (12.2)
Par.?
vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite / (13.1)
Par.?
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ // (13.2)
Par.?
sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca / (14.1)
Par.?
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni // (14.2)
Par.?
sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni / (15.1)
Par.?
kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni // (15.2)
Par.?
siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca / (16.1)
Par.?
tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ // (16.2)
Par.?
bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni / (17.1)
Par.?
śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām // (17.2)
Par.?
kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām / (18.1)
Par.?
mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ // (18.2)
Par.?
harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā / (19.1)
Par.?
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti // (19.2)
Par.?
pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti / (20.1)
Par.?
prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ // (20.2) Par.?
saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ / (21.1)
Par.?
yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva // (21.2)
Par.?
tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam / (22.1)
Par.?
tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ // (22.2)
Par.?
vāditragītānunayairapūrvair vighaṭṭanair guptaphalāvagharṣaiḥ / (23.1)
Par.?
ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ // (23.2)
Par.?
prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam / (24.1)
Par.?
phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ / (24.2)
Par.?
saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ // (24.3)
Par.?
yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet / (25.1)
Par.?
sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham // (25.2)
Par.?
Duration=0.12509489059448 secs.