Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūrcchāpratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ / (3.1) Par.?
vegāghātādabhīghātāddhīnasattvasya vā punaḥ // (3.2) Par.?
karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca / (4.1) Par.?
niviśante yadā doṣāstadā mūrchanti mānavāḥ // (4.2) Par.?
hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñānāśo balasya ca / (5.1) Par.?
sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet // (5.2) Par.?
saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ / (6.1) Par.?
tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt // (6.2) Par.?
sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat / (7.1) Par.?
moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā // (7.2) Par.?
vātādibhiḥ śoṇitena madyena ca viṣeṇa ca / (8.1) Par.?
ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate // (8.2) Par.?
Ohnmacht durch Anblick von Blut
apasmāroktaliṅgāni tāsāmuktāni tattvataḥ / (9.1) Par.?
pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ // (9.2) Par.?
tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ / (10.1) Par.?
dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati // (10.2) Par.?
guṇāstīvrataratvena sthitāstu viṣamadyayoḥ / (11.1) Par.?
ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ // (11.2) Par.?
madyena vilapan śete naṣṭavibhrāntamānasaḥ / (12.1) Par.?
gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti tat // (12.2) Par.?
vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite / (13.1) Par.?
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ // (13.2) Par.?
sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca / (14.1) Par.?
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni // (14.2) Par.?
sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni / (15.1) Par.?
kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni // (15.2) Par.?
siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca / (16.1) Par.?
tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ // (16.2) Par.?
bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni / (17.1) Par.?
śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām // (17.2) Par.?
kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām / (18.1) Par.?
mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ // (18.2) Par.?
harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā / (19.1) Par.?
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti // (19.2) Par.?
pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti / (20.1) Par.?
prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ // (20.2) Par.?
saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ / (21.1) Par.?
yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva // (21.2) Par.?
tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam / (22.1) Par.?
tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ // (22.2) Par.?
vāditragītānunayairapūrvair vighaṭṭanair guptaphalāvagharṣaiḥ / (23.1) Par.?
ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ // (23.2) Par.?
prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam / (24.1) Par.?
phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ / (24.2) Par.?
saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ // (24.3) Par.?
yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet / (25.1) Par.?
sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham // (25.2) Par.?
Duration=0.12509489059448 secs.