Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca / (3.1) Par.?
rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca // (3.2) Par.?
auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim / (4.1) Par.?
viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut // (4.2) Par.?
mārutaṃ kopayedraukṣyād āśutvāccāśukarmakṛt / (5.1) Par.?
harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati // (5.2) Par.?
tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam / (6.1) Par.?
kecil lavaṇavarjyāṃstu rasānatrādiśanti hi // (6.2) Par.?
snigdhaistadannair māṃsaiśca bhakṣyaiśca saha sevitam / (7.1) Par.?
bhavedāyuḥprakarṣāya balāyopacayāya ca // (7.2) Par.?
kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ / (8.1) Par.?
vidhivat sevyamāne tu madye saṃnihitā guṇāḥ // (8.2) Par.?
tadevānannam ajñena sevyamānamamātrayā / (9.1) Par.?
kāyāgninā hyagnisamaṃ sametya kurute madam // (9.2) Par.?
madena karaṇānāṃ tu bhāvānyatve kṛte sati / (10.1) Par.?
nigūḍham api bhāvaṃ svaṃ prakāśīkurute 'vaśaḥ // (10.2) Par.?
tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ / (11.1) Par.?
pūrve vīryaratiprītiharṣabhāṣyādivardhanam // (11.2) Par.?
pralāpo madhyame moho yuktāyuktakriyāstathā / (12.1) Par.?
visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ // (12.2) Par.?
ślaiṣmikānalpapittāṃśca snigdhānmātropasevinaḥ / (13.1) Par.?
pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate // (13.2) Par.?
nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam / (14.1) Par.?
utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam // (14.2) Par.?
kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena / (15.1) Par.?
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi // (15.2) Par.?
atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena / (16.1) Par.?
uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān // (16.2) Par.?
pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā / (17.1) Par.?
pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam // (17.2) Par.?
stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca / (18.1) Par.?
svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca // (18.2) Par.?
śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat / (19.1) Par.?
ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam // (19.2) Par.?
liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam / (20.1) Par.?
ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam // (20.2) Par.?
jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni / (21.1) Par.?
hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ // (21.2) Par.?
dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ / (22.1) Par.?
hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt // (22.2) Par.?
jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca / (23.1) Par.?
hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante // (23.2) Par.?
teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha / (24.1) Par.?
madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai // (24.2) Par.?
pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya / (25.1) Par.?
āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni // (25.2) Par.?
seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti / (26.1) Par.?
pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham // (26.2) Par.?
pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca / (27.1) Par.?
lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān // (27.2) Par.?
pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṃyutena / (28.1) Par.?
seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya // (28.2) Par.?
pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt / (29.1) Par.?
kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam // (29.2) Par.?
sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca / (30.1) Par.?
tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ // (30.2) Par.?
pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte / (31.1) Par.?
hrīverapadmaparipelavasamprayuktaiḥ puṣpair vilipya karavīrajalodbhavaiśca // (31.2) Par.?
piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ / (32.1) Par.?
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam // (32.2) Par.?
drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam / (33.1) Par.?
piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat // (33.2) Par.?
kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca / (34.1) Par.?
kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat // (34.2) Par.?
tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti / (35.1) Par.?
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva // (35.2) Par.?
sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ // (36.1) Par.?
ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāśca dugdhe / (37.1) Par.?
vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe // (37.2) Par.?
tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam / (38.1) Par.?
uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ // (38.2) Par.?
hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat / (39.1) Par.?
tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi // (39.2) Par.?
kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā / (40.1) Par.?
śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni // (40.2) Par.?
kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni / (41.1) Par.?
āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni // (41.2) Par.?
seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca / (42.1) Par.?
sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān // (42.2) Par.?
pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ / (43.1) Par.?
pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ // (43.2) Par.?
prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ // (44.1) Par.?
pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam / (45.1) Par.?
saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ // (45.2) Par.?
varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi / (46.1) Par.?
drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ // (46.2) Par.?
bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā / (47.1) Par.?
tadeva tasmai vidhivat pradāpayedviparyaye bhraṃśamavaśyamṛcchati // (47.2) Par.?
yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ / (48.1) Par.?
dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ // (48.2) Par.?
vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate / (49.1) Par.?
tasya pānātyayoddiṣṭā vikārāḥ sambhavanti hi // (49.2) Par.?
madyasyāgneyavāyavyau guṇāvambuvahāni tu / (50.1) Par.?
srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate // (50.2) Par.?
pāṭalotpalakandeṣu mudgaparṇyāṃ ca sādhitam / (51.1) Par.?
pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam // (51.2) Par.?
sarpistailavasāmajjadadhibhṛṅgarasair yutam / (52.1) Par.?
kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ // (52.2) Par.?
pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ / (53.1) Par.?
rasavanti ca bhojyāni yathāsvamavacārayet // (53.2) Par.?
pānakāni suśītāni hṛdyāni surabhīṇi ca / (54.1) Par.?
tvacaṃ prāptastu pānoṣmā pittaraktābhimūrchitaḥ / (54.2) Par.?
dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam // (54.3) Par.?
śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām / (55.1) Par.?
tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena // (55.2) Par.?
śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ / (56.1) Par.?
bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām // (56.2) Par.?
āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṃcayeṣu / (57.1) Par.?
kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu // (57.2) Par.?
dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ / (58.1) Par.?
visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum // (58.2) Par.?
vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ / (59.1) Par.?
tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca // (59.2) Par.?
toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ / (60.1) Par.?
dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau // (60.2) Par.?
gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye / (61.1) Par.?
jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre // (61.2) Par.?
tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni / (62.1) Par.?
hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām // (62.2) Par.?
udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ / (63.1) Par.?
mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ // (63.2) Par.?
tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ // (64.1) Par.?
harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ / (65.1) Par.?
tāḥ śaityācchamayeyuśca pittapānātyayāntaram // (65.2) Par.?
tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ / (66.1) Par.?
sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ // (66.2) Par.?
kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati / (67.1) Par.?
saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ // (67.2) Par.?
lohagandhāṅgavadano vahninevāvakīryate / (68.1) Par.?
taṃ vilaṅghya vidhānena saṃsṛṣṭāhāramācaret // (68.2) Par.?
apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ / (69.1) Par.?
śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet sirāḥ // (69.2) Par.?
pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ / (70.1) Par.?
tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam // (70.2) Par.?
sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ / (71.1) Par.?
saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate // (71.2) Par.?
tatropaśamayettejastvabdhātuṃ ca vivardhayet / (72.1) Par.?
pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā // (72.2) Par.?
śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim / (73.1) Par.?
asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ // (73.2) Par.?
vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca / (74.1) Par.?
dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ // (74.2) Par.?
kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ / (75.1) Par.?
raktapittavidhistasya hitaḥ snigdho 'nilāpahaḥ // (75.2) Par.?
kṣatajenāśnataścānyaḥ śocato vāpyanekadhā / (76.1) Par.?
tenāntardahyate 'tyarthaṃ tṛṣṇāmūrcchāpralāpavān // (76.2) Par.?
tamiṣṭaviṣayopetaṃ suhṛdbhirabhisaṃvṛtam / (77.1) Par.?
kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet // (77.2) Par.?
marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ / (78.1) Par.?
sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu // (78.2) Par.?
evaṃvidho bhavedyastu madirāmayapīḍitaḥ / (79.1) Par.?
praśāntopadrave cāpi śodhanaṃ prāptamācaret // (79.2) Par.?
sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni / (80.1) Par.?
madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām // (80.2) Par.?
jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām / (81.1) Par.?
pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti // (81.2) Par.?
Duration=0.25455904006958 secs.