Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi // (1) Par.?
nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi // (2) Par.?
yogo na ceti indriyārthayoḥ saṃbandho na ca // (3) Par.?
na sukhamiti chedaḥ // (4) Par.?
indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ // (5) Par.?
ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ // (6) Par.?
etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam // (7) Par.?
Duration=0.022711992263794 secs.