Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sukhaduḥkhotpattikramam āha icchetyādi // (1) Par.?
sukhādicchārūpā tṛṣṇā duḥkhācca dveṣarūpā tṛṣṇā pravartate // (2) Par.?
iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ // (3) Par.?
yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi // (4) Par.?
vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān // (5) Par.?
atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi // (6) Par.?
anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati // (7) Par.?
atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ // (8) Par.?
Duration=0.014183044433594 secs.