Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vedanānāṃ kim adhiṣṭhānam ityasyottaram āha vedanānām ityādi // (1) Par.?
dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ // (2) Par.?
tadeva spaṣṭārthaṃ vivṛṇoti keśetyādi // (3) Par.?
kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante // (4) Par.?
vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam // (5) Par.?
dravaṃ mūtram // (6) Par.?
guṇāḥ śabdādayaḥ // (7) Par.?
śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam // (8) Par.?
yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā // (9) Par.?
Duration=0.030226945877075 secs.