Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prastāvānmokṣopāyamāha satāmityādi // (1) Par.?
parā dhṛtiriti atiśayitaṃ manoniyamanam // (2) Par.?
karmaṇām asamārambha iti anāgatadharmādharmasādhanānavikaraṇam // (3) Par.?
kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ // (4) Par.?
naiṣkramyaṃ saṃsāraniṣkramaṇecchā // (5) Par.?
anahaṃkāra iti mamedam ahaṃ karomītyādibuddhivarjanam // (6) Par.?
saṃyoga iti ātmaśarīrādisaṃyoge // (7) Par.?
manobuddhisamādhānamiti manobuddhyorātmani samādhānam // (8) Par.?
sarvametaditi karmaṇām asamārambhaḥ ityādyuktam // (9) Par.?
tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ // (10) Par.?
Duration=0.018620014190674 secs.