Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi // (1) Par.?
sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi // (2) Par.?
duḥkhamiti duḥkhahetureva // (3) Par.?
asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ // (4) Par.?
na cātmakṛtakam iti na cātmanodāsīnena kṛtam // (5) Par.?
tatreti kāraṇavati buddhiśarīrādau // (6) Par.?
svateti mamatā mameyaṃ buddhiḥ ityādirūpā // (7) Par.?
atha kiyantaṃ kālamiyaṃ bhrāntyā yutotpadyate ityāha yāvad ityādi // (8) Par.?
satyā buddhiḥ samyagjñānam // (9) Par.?
yayā satyayā buddhyā // (10) Par.?
naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya // (11) Par.?
jñaḥ tattvasākṣātkāravān // (12) Par.?
sarvam ativartata iti sarvaṃ buddhyādi tyajati // (13) Par.?
Duration=0.036227941513062 secs.