Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vājīkaraṇakāryam āhāpatyetyādi // (1) Par.?
apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ // (2) Par.?
atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate / (3.1) Par.?
virūpam api yoddhāraṃ bhṛtyamicchanti pārthivāḥ / (3.2) Par.?
vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ // (3.3) Par.?
iti // (4) Par.?
upacīyata iti puṣṭiṃ prāpnoti // (5) Par.?
akṣayam ivākṣayam // (6) Par.?
phalavad iti garbhajanakam // (7) Par.?
caityo devatāyatanam // (8) Par.?
arcyaḥ arcanīyaḥ // (9) Par.?
ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ // (10) Par.?
Duration=0.02482795715332 secs.