Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā / (1.1) Par.?
bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ // (1.2) Par.?
ādimaścandrasenaśca laṅkeśaśca viśāradaḥ / (2.1) Par.?
kapālī mattamāṇḍavyau bhāskaraḥ śūrasenakaḥ // (2.2) Par.?
ratnakośaśca śambhuśca sāttviko naravāhanaḥ / (3.1) Par.?
indrado gomukhaścaiva kambalir vyāḍireva ca // (3.2) Par.?
nāgārjunaḥ surānando nāgabodhir yaśodhanaḥ / (4.1) Par.?
khaṇḍaḥ kāpāliko brahmā govindo lampako hariḥ // (4.2) Par.?
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ / (5.1) Par.?
rasāṅkuśo bhairavaśca nandī svacchandabhairavaḥ // (5.2) Par.?
manthānabhairavaścaiva kākacaṇḍīśvarastathā / (6.1) Par.?
vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī // (6.2) Par.?
rasendratilako yogī bhālukī maithilāhvayaḥ / (7.1) Par.?
mahādevo narendraśca vāsudevo harīśvaraḥ // (7.2) Par.?
eteṣāṃ kriyate 'nyeṣāṃ tantrāṇyālokya saṃgrahaḥ / (8.1) Par.?
rasānāmatha siddhānāṃ cikitsārthopayoginām // (8.2) Par.?
sūnunā siṃhaguptasya rasaratnasamuccayaḥ / (9.1) Par.?
rasoparasalohāni yantrādikaraṇāni ca // (9.2) Par.?
śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca / (10.1) Par.?
śuddhiḥ sattvaṃ drutirbhasmakaraṇaṃ ca pravakṣyate // (10.2) Par.?
asti nīhāranilayo mahānuttaradiṅmukhe / (11.1) Par.?
uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ // (11.2) Par.?
viśrāmāya viyanmārgavilaṅghanaghanaśramaḥ / (12.1) Par.?
avatīrṇa iva kṣoṇīṃ śaradambumucāṃ gaṇaḥ // (12.2) Par.?
rāśirāśīviṣādhīśaphaṇāphalakarociṣām / (13.1) Par.?
bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ // (13.2) Par.?
jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ / (14.1) Par.?
naktamuddāmataḍitāmanukurvanti vārmucām // (14.2) Par.?
kaṭake saṃcarantīnāṃ yasya kiṃnarayoṣitām / (15.1) Par.?
pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam // (15.2) Par.?
avataṃsitaśītāṃśurācchāditadigambaraḥ / (16.1) Par.?
yo guhādhigato lokairgirīśa iti gīyate // (16.2) Par.?
nimīlitadṛśo nityaṃ munayo yasya sānuṣu / (17.1) Par.?
pratyakṣayanti giriśamavāṅmanasagocaram // (17.2) Par.?
śilātalapratihatairyasya nirjharaśīkaraiḥ / (18.1) Par.?
ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ // (18.2) Par.?
nīhārapavanodrekaniḥsahā yatra puruṣāḥ / (19.1) Par.?
nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram // (19.2) Par.?
saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ / (20.1) Par.?
uddāmahimaruddhoṣmā na śītāṃśorvibhidyate // (20.2) Par.?
guhāgṛheṣu kastūrīmṛganābhisugandhiṣu / (21.1) Par.?
gāyanti yatra kiṃnaryo gaurīpariṇayotsavam // (21.2) Par.?
cakāsti tatra jagatāmādidevo maheśvaraḥ / (22.1) Par.?
rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ // (22.2) Par.?
śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt / (23.1) Par.?
nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt // (23.2) Par.?
vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet / (24.1) Par.?
jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt // (24.2) Par.?
bhakṣaṇaṃ sparśanaṃ dānaṃ dhyānaṃ ca paripūjanam / (25.1) Par.?
pañcadhā rasapūjoktā mahāpātakanāśinī // (25.2) Par.?
hanti bhakṣaṇamātreṇa pūrvajanmāghasambhavam / (26.1) Par.?
rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ // (26.2) Par.?
pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām / (27.1) Par.?
sugandhapiṣṭasūtena yadi śambhurvilepitaḥ // (27.2) Par.?
abhrakaṃ truṭimātraṃ yo rasasya parijārayet / (28.1) Par.?
śatakratuphalaṃ tasya bhavedityabravīcchivaḥ // (28.2) Par.?
yaśca nindati sūtendraṃ śambhostejaḥ parātparam / (29.1) Par.?
sa patennarake ghore yāvatkalpavikalpanā // (29.2) Par.?
rogibhyo yo rasaṃ datte śuddhipākasamanvitam / (30.1) Par.?
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // (30.2) Par.?
siddhe rase kariṣyāmi nirdāridryagadaṃ jagat / (31.1) Par.?
rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut // (31.2) Par.?
abhragrāso hi sūtasya naivedyaṃ parikīrtitam / (32.1) Par.?
rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam // (32.2) Par.?
udare saṃsthite sūte yasyotkrāmati jīvitam / (33.1) Par.?
sa mukto duṣkṛtādghorātprayāti paramaṃ padam // (33.2) Par.?
mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati / (34.1) Par.?
amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // (34.2) Par.?
suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam / (35.1) Par.?
śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt // (35.2) Par.?
rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā / (36.1) Par.?
setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām // (36.2) Par.?
sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi / (37.1) Par.?
sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // (37.2) Par.?
bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ / (38.1) Par.?
bhogāśca santi śarīre tadanityamato vṛthā sakalam // (38.2) Par.?
iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam / (39.1) Par.?
muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe // (39.2) Par.?
tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi / (40.1) Par.?
svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // (40.2) Par.?
kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe / (41.1) Par.?
śulbaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // (41.2) Par.?
amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ / (42.1) Par.?
tadvatkavalitagagane rasarāje hemalohādyāḥ // (42.2) Par.?
paramātmanīva satataṃ bhavati layo yatra sarvasattvānām / (43.1) Par.?
eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute // (43.2) Par.?
sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam / (44.1) Par.?
prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni // (44.2) Par.?
ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ / (45.1) Par.?
pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // (45.2) Par.?
na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa / (46.1) Par.?
kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // (46.2) Par.?
nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa / (47.1) Par.?
yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam // (47.2) Par.?
yajñāddānāttapaso vedādhyayanāddamātsadācārāt / (48.1) Par.?
atyantabhūyasī kila yogavaśādātmasaṃvittiḥ // (48.2) Par.?
bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi / (49.1) Par.?
keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ // (49.2) Par.?
paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam / (50.1) Par.?
vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam // (50.2) Par.?
tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan / (51.1) Par.?
utsannakarmabandho brahmatvamihaiva cāpnoti // (51.2) Par.?
rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ / (52.1) Par.?
sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // (52.2) Par.?
tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ / (53.1) Par.?
brahmasvabhāvamamṛtaṃ samprāptāś caiva kṛtakṛtyāḥ // (53.2) Par.?
āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām / (54.1) Par.?
śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam // (54.2) Par.?
pratyakṣeṇa pramāṇena yo na jānāti sūtakam / (55.1) Par.?
adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // (55.2) Par.?
yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca / (56.1) Par.?
yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // (56.2) Par.?
bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ / (57.1) Par.?
yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // (57.2) Par.?
asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ / (58.1) Par.?
dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // (58.2) Par.?
brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya / (59.1) Par.?
jīvanmuktāścānye kalpāntasthāyino munayaḥ // (59.2) Par.?
tasmājjīvanmuktiṃ samīhamānena yoginā prathamam / (60.1) Par.?
divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // (60.2) Par.?
śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā / (61.1) Par.?
sampravṛtte ca sambhoge trilokīkṣobhakāriṇi // (61.2) Par.?
vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ / (62.1) Par.?
kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam // (62.2) Par.?
kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam / (63.1) Par.?
apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam // (63.2) Par.?
taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā / (64.1) Par.?
pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā // (64.2) Par.?
prakṣipto vadane vahnergaṅgāyāmapi so 'patat / (65.1) Par.?
bahiḥ kṣiptastayā so 'pi paridahyamānayā // (65.2) Par.?
saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ / (66.1) Par.?
yāvadagnimukhādreto nyapatadbhūrisārataḥ // (66.2) Par.?
śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca / (67.1) Par.?
tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat // (67.2) Par.?
raso rasendraḥ sūtaśca pārado miśrakastathā / (68.1) Par.?
iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ // (68.2) Par.?
raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ / (69.1) Par.?
saṃjātāstridaśāstena nīrujā nirjarāmarāḥ // (69.2) Par.?
rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ / (70.1) Par.?
rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ // (70.2) Par.?
devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ / (71.1) Par.?
tadāprabhṛti lokānāṃ tau jātāv atidurlabhau // (71.2) Par.?
īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ / (72.1) Par.?
daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ // (72.2) Par.?
athānyakūpajaḥ ko 'pi sa calaḥ śvetavarṇavān / (73.1) Par.?
pārado vividhairyogaiḥ sarvarogaharaḥ sa hi // (73.2) Par.?
mayūracandrikāchāyaḥ sa raso miśrako mataḥ / (74.1) Par.?
so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ // (74.2) Par.?
trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api / (75.1) Par.?
nijakarmavinirmāṇaiḥ śaktimanto 'timātrayā // (75.2) Par.?
etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ / (76.1) Par.?
āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati // (76.2) Par.?
rasanātsarvadhātūnāṃ rasa ityabhidhīyate / (77.1) Par.?
jarāruṅmṛtyunāśāya rasyate vā raso mataḥ // (77.2) Par.?
rasoparasarājatvādrasendra iti kīrtitaḥ / (78.1) Par.?
dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ // (78.2) Par.?
rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ / (79.1) Par.?
sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati // (79.2) Par.?
tasmātsa miśrakaḥ prokto nānārūpaphalapradaḥ / (80.1) Par.?
evaṃbhūtasya sūtasya martyamṛtyugadacchidaḥ / (80.2) Par.?
prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ // (80.3) Par.?
tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram / (81.1) Par.?
doṣaiśca kañcukābhiśca rasarājo niyojitaḥ // (81.2) Par.?
tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ / (82.1) Par.?
5 gatis
jalago jalarūpeṇa tvarito haṃsago bhavet // (82.2) Par.?
malago malarūpeṇa sadhūmo dhūmago bhavet / (83.1) Par.?
anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet // (83.2) Par.?
sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ / (84.1) Par.?
catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // (84.2) Par.?
mantradhyānādinā tasya rudhyate pañcamī gatiḥ // (85.1) Par.?
iti bhinnagatitvācca sūtarājyasya durlabhaḥ / (86.1) Par.?
saṃskārastasya bhiṣajā nipuṇena tu rakṣayet // (86.2) Par.?
prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām / (87.1) Par.?
vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ // (87.2) Par.?
udgacchati javātsāpi taṃ dṛṣṭvā yāti vegataḥ / (88.1) Par.?
anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam // (88.2) Par.?
pratyāyāti tataḥ kūpaṃ vegataḥ śivasambhavaḥ / (89.1) Par.?
mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam / (89.2) Par.?
patito darade deśe gauravādvahnivaktrataḥ // (89.3) Par.?
sa raso bhūtale līnas tattaddeśanivāsinaḥ / (90.1) Par.?
tāṃ mṛdaṃ pātanayantre kṣiptvā sūtaṃ haranti ca // (90.2) Par.?
Duration=0.51670813560486 secs.