Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭamahārasāḥ
abhravaikrāntamākṣīkavimalādrijasasyakam / (1.1) Par.?
capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // (1.2) Par.?
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / (2.1) Par.?
abhra:: medic. properties
gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / (2.2) Par.?
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // (2.3) Par.?
abhra:: production
rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / (3.1) Par.?
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // (3.2) Par.?
abhra:: subtypes
pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / (4.1) Par.?
abhra:: subtypes:: colour
śvetādivarṇabhedena pratyekaṃ taccaturvidham // (4.2) Par.?
pināka
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / (5.1) Par.?
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // (5.2) Par.?
nāga
nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / (6.1) Par.?
nāga:: medic. properties
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // (6.2) Par.?
maṇḍūka
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / (7.1) Par.?
maṇḍūka:: medic. properties
tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // (7.2) Par.?
vajra
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / (8.1) Par.?
dehalohakaraṃ tacca sarvarogaharaṃ param // (8.2) Par.?
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / (9.1) Par.?
śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / (9.2) Par.?
pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // (9.3) Par.?
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / (10.1) Par.?
tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // (10.2) Par.?
abhra:: parīkṣā
snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / (11.1) Par.?
sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // (11.2) Par.?
grāsāyogyābhra
sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / (12.1) Par.?
grasitaśca niyojyo 'sau lohe caiva rasāyane // (12.2) Par.?
abhra:: niścandrika:: medic. properties
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / (13.1) Par.?
sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // (13.2) Par.?
yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / (14.1) Par.?
tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // (14.2) Par.?
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / (15.1) Par.?
anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam // (15.2) Par.?
abhra:: śodhana
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / (16.1) Par.?
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // (16.2) Par.?
triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ / (17.1) Par.?
abhra:: māraṇa
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // (17.2) Par.?
cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / (18.1) Par.?
puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // (18.2) Par.?
kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / (19.1) Par.?
ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // (19.2) Par.?
evaṃ vāsārasenāpi taṇḍulīyarasena ca / (20.1) Par.?
prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / (20.2) Par.?
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // (20.3) Par.?
dhānyābhra
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (21.1) Par.?
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (21.2) Par.?
dhānyābhra:: māraṇa
dhānyābhraṃ kāsamardasya rasena parimarditam / (22.1) Par.?
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ / (22.2) Par.?
tadvanmustārasenāpi taṇḍulīyarasena ca // (22.3) Par.?
abhra:: māraṇa
pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / (23.1) Par.?
puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / (23.2) Par.?
kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // (23.3) Par.?
abhra:: māraṇa
vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / (24.1) Par.?
vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā // (24.2) Par.?
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / (25.1) Par.?
bhavedviṃśativāreṇa sindūrasadṛśaprabham // (25.2) Par.?
abhra:: sattvapātana
pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / (26.1) Par.?
rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // (26.2) Par.?
abhra:: sattvapātana
kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ / (27.1) Par.?
matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak // (27.2) Par.?
piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / (28.1) Par.?
palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // (28.2) Par.?
pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / (29.1) Par.?
mardane mardane samyakśoṣayedraviraśmibhiḥ // (29.2) Par.?
pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca / (30.1) Par.?
kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // (30.2) Par.?
pañcāja
payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / (31.1) Par.?
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // (31.2) Par.?
abhra:: sattvapātana:: separation of sattva and kiṭṭa
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / (32.1) Par.?
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // (32.2) Par.?
golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / (33.1) Par.?
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // (33.2) Par.?
abhra:: sattva:: śodhana
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / (34.1) Par.?
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // (34.2) Par.?
samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / (35.1) Par.?
iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // (35.2) Par.?
abhra:: sattva:: mṛdūkaraṇa
madhutailavasājyeṣu drāvitaṃ parivāpitam / (36.1) Par.?
mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // (36.2) Par.?
abhra:: māraṇa
paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / (37.1) Par.?
bharjayetsaptavārāṇi cullīsaṃsthitakharpare // (37.2) Par.?
agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / (38.1) Par.?
tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // (38.2) Par.?
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ / (39.1) Par.?
puṭedviṃśativāreṇa vārāheṇa puṭena hi // (39.2) Par.?
punarviṃśativārāṇi triphalotthakaṣāyataḥ / (40.1) Par.?
triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // (40.2) Par.?
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / (41.1) Par.?
sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // (41.2) Par.?
evaṃ cecchatavārāṇi puṭapākena sādhitam / (42.1) Par.?
guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // (42.2) Par.?
abhra:: māraṇa:: niścandrika
gandharvapattratoyena guḍena saha bhāvitam / (43.1) Par.?
adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // (43.2) Par.?
kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / (44.1) Par.?
tattadrogaharairyogaiḥ sarvarogaharaṃ param // (44.2) Par.?
abhra:: sattva:: śodhana
sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / (45.1) Par.?
nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // (45.2) Par.?
sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / (46.1) Par.?
tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // (46.2) Par.?
goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / (47.1) Par.?
dhātrīphalarasaistadvaddhātrīpatrarasena vā // (47.2) Par.?
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / (48.1) Par.?
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // (48.2) Par.?
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / (49.1) Par.?
evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / (49.2) Par.?
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // (49.3) Par.?
abhra:: druti
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / (50.1) Par.?
vinā śaṃbhoḥ prasādena na sidhyanti kadācana // (50.2) Par.?
abhra:: mṛta:: medic. properties, application
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / (51.1) Par.?
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // (51.2) Par.?
vaikrānta:: parīkṣā:: good quality
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (52.1) Par.?
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (52.2) Par.?
vaikrānta:: subtypes:: colour
śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / (53.1) Par.?
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (53.2) Par.?
vaikrānta:: medic. properties
āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / (54.1) Par.?
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (54.2) Par.?
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / (55.1) Par.?
vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // (55.2) Par.?
vaikrānta:: myth. origin
daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / (56.1) Par.?
durgā bhagavatī devī taṃ śūlena vyamardayat // (56.2) Par.?
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / (57.1) Par.?
tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // (57.2) Par.?
vaikrānta:: local distribution
vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ / (58.1) Par.?
vaikrānta:: nirukti
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // (58.2) Par.?
vaikrānta:: subtypes:: colour
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / (59.1) Par.?
mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // (59.2) Par.?
dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / (60.1) Par.?
sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / (60.2) Par.?
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // (60.3) Par.?
yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / (61.1) Par.?
vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // (61.2) Par.?
vaikrānta:: medic. properties
vaikrānto vajrasadṛśo dehalohakaro mataḥ / (62.1) Par.?
viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // (62.2) Par.?
vaikrānta:: śodhana
vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / (63.1) Par.?
amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // (63.2) Par.?
vaikrānta:: śodhana
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (64.1) Par.?
vaikrānta:: māraṇa
mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // (64.2) Par.?
vaikrānta:: māraṇa
vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / (65.1) Par.?
paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu / (65.2) Par.?
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // (65.3) Par.?
vaikrānta:: sattvapātana
mocamoraṭapālāśakṣāragomūtrabhāvitam / (66.1) Par.?
vajrakandaniśākalkaphalacūrṇasamanvitam // (66.2) Par.?
tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / (67.1) Par.?
navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // (67.2) Par.?
piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / (68.1) Par.?
tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // (68.2) Par.?
vaikrānta:: sattvapātana
sattvapātanayogena marditaśca vaṭīkṛtaḥ / (69.1) Par.?
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // (69.2) Par.?
vaikrānta:: formulations
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / (70.1) Par.?
yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // (70.2) Par.?
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / (71.1) Par.?
mṛtābhrasattvamubhayostulitaṃ parimarditam // (71.2) Par.?
kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / (72.1) Par.?
nihanti sakalānrogāndurjayānanyabheṣajaiḥ / (72.2) Par.?
triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam // (72.3) Par.?
mākṣika:: myth. origin
suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / (73.1) Par.?
tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ / (73.2) Par.?
mākṣika:: time of origin
tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // (73.3) Par.?
mākṣika:: medic. properties
madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / (74.1) Par.?
kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / (74.2) Par.?
tatsevanājjarāvyādhiviṣairna paribhūyate // (74.3) Par.?
mākṣika:: subtypes
mākṣiko dvividho hemamākṣikastāramākṣikaḥ / (75.1) Par.?
svarṇamākṣika
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // (75.2) Par.?
tāramākṣika
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / (76.1) Par.?
pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // (76.2) Par.?
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (77.1) Par.?
durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // (77.2) Par.?
mākṣika:: śodhana
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / (78.1) Par.?
mākṣika:: śodhana
siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / (78.2) Par.?
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // (78.3) Par.?
mākṣika:: māraṇa
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / (79.1) Par.?
pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // (79.2) Par.?
mākṣika:: māraṇa
eraṇḍasnehagavyājair mātuluṅgarasena vā / (80.1) Par.?
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / (80.2) Par.?
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // (80.3) Par.?
mākṣika:: sattvapātana
triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / (81.1) Par.?
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // (81.2) Par.?
mākṣika:: sattva:: nāgagrāsa
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / (82.1) Par.?
mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // (82.2) Par.?
mākṣika:: sattvapātana
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / (83.1) Par.?
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / (83.2) Par.?
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // (83.3) Par.?
mākṣika:: sattva:: properties
guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / (84.1) Par.?
tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // (84.2) Par.?
mākṣika:: sattva:: medicines
mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / (85.1) Par.?
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // (85.2) Par.?
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / (86.1) Par.?
svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // (86.2) Par.?
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / (87.1) Par.?
duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // (87.2) Par.?
eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / (88.1) Par.?
marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // (88.2) Par.?
vimala:: subtypes
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / (89.1) Par.?
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // (89.2) Par.?
vimala:: phys. properties
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (90.1) Par.?
vimala:: medic. properties
marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // (90.2) Par.?
vimala:: subtypes:: use
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / (91.1) Par.?
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // (91.2) Par.?
vimala:: śodhana
āṭarūṣajale svinno vimalo vimalo bhavet / (92.1) Par.?
jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / (92.2) Par.?
āyāti śuddhiṃ vimalo dhātavaśca yathā pare // (92.3) Par.?
vimala:: māraṇa
gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // (93) Par.?
vimala:: sattvapātana
saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / (94.1) Par.?
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // (94.2) Par.?
ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / (95.1) Par.?
sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // (95.2) Par.?
vimala:: sattvapātana
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / (96.1) Par.?
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // (96.2) Par.?
mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / (97.1) Par.?
sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // (97.2) Par.?
vimala:: sattva:: medic. use
tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / (98.1) Par.?
vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // (98.2) Par.?
śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu / (99.1) Par.?
tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // (99.2) Par.?
sarvamekatra saṃcūrṇya paṭena parigālya ca / (100.1) Par.?
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // (100.2) Par.?
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / (101.1) Par.?
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // (101.2) Par.?
śilājatu:: subtypes
śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / (102.1) Par.?
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / (102.2) Par.?
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // (102.3) Par.?
śilājatu:: origin during summer
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / (103.1) Par.?
svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // (103.2) Par.?
śilājatu:: from gold
svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / (104.1) Par.?
sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // (104.2) Par.?
śilājatu:: from silver
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / (105.1) Par.?
śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // (105.2) Par.?
śilājatu:: from copper
tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / (106.1) Par.?
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // (106.2) Par.?
śilājatu:: parīkṣā:: śuddha
vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / (107.1) Par.?
salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // (107.2) Par.?
śilājatu:: medic. properties
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / (108.1) Par.?
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (108.2) Par.?
śilājatu:: possesses properties of its sources
rasoparasasūtendraratnaloheṣu ye guṇāḥ / (109.1) Par.?
vasanti te śilādhātau jarāmṛtyujigīṣayā // (109.2) Par.?
śilājatu:: śodhana
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // (110) Par.?
śilājatu:: śodhana
śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / (111.1) Par.?
lohapātre vinikṣipya śodhayedatiyatnataḥ // (111.2) Par.?
śilājatu:: śodhana
kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / (112.1) Par.?
sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // (112.2) Par.?
śilājatu:: māraṇa
śilayā gandhatālābhyāṃ mātuluṅgarasena ca / (113.1) Par.?
puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // (113.2) Par.?
śilājatu:: medic. application
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / (114.1) Par.?
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // (114.2) Par.?
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / (115.1) Par.?
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // (115.2) Par.?
śilājatu:: sattvapātana
piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam / (116.1) Par.?
kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / (116.2) Par.?
sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // (116.3) Par.?
karpūraśilājatu:: phys. properties
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / (117.1) Par.?
karpūraśilājatu:: medic. properties
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam // (117.2) Par.?
karpūraśilājatu:: śodhana
elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / (118.1) Par.?
karpūraśilājatu:: māraṇa, sattvapātana
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // (118.2) Par.?
sasyaka:: myth. origin
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā / (119.1) Par.?
viṣeṇāmṛtayuktena girau marakatāhvaye / (119.2) Par.?
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // (119.3) Par.?
sasyaka:: parīkṣā:: good quality
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // (120) Par.?
dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / (121.1) Par.?
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // (121.2) Par.?
mayūratuttha:: medic. properties
niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / (122.1) Par.?
rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // (122.2) Par.?
sasyaka:: śodhana
sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // (123) Par.?
snehavargeṇa saṃsiktaṃ saptavāramadūṣitam / (124.1) Par.?
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / (124.2) Par.?
gomahiṣyājamūtreṣu śudhyate pañcakharparam // (124.3) Par.?
tutthakharpara:: māraṇa
lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / (125.1) Par.?
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // (125.2) Par.?
kharpara:: sattvapātana
sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / (126.1) Par.?
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // (126.2) Par.?
andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / (127.1) Par.?
indragopākṛti caiva sattvaṃ bhavati śobhanam // (127.2) Par.?
kharpara:: sattvapātana
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / (128.1) Par.?
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // (128.2) Par.?
kharpara:: sattvapātana
śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / (129.1) Par.?
nānāvidhānayogena sattvaṃ muñcati niścitam // (129.2) Par.?
sattvametatsamādāya kharabhūnāgasattvabhuk / (130.1) Par.?
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // (130.2) Par.?
carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / (131.1) Par.?
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // (131.2) Par.?
rāmavat somasenānīr mudrite 'pi tathākṣaram / (132.1) Par.?
himālayottare pārśve aśvakarṇo mahādrumaḥ / (132.2) Par.?
tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // (132.3) Par.?
mantreṇānena mudrāmbho nipītaṃ saptamantritam / (133.1) Par.?
sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // (133.2) Par.?
anayā mudrayā taptaṃ tailamagnau suniścitam / (134.1) Par.?
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / (134.2) Par.?
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // (134.3) Par.?
capala:: subtypes
gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / (135.1) Par.?
hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // (135.2) Par.?
śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / (136.1) Par.?
capala:: nirukti
vaṅgavaddravate vahnau capalastena kīrtitaḥ // (136.2) Par.?
capala:: medic. properties
capalo lekhanaḥ snigdho dehalohakaro mataḥ / (137.1) Par.?
rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // (137.2) Par.?
capala:: phys. properties
capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / (138.1) Par.?
capala:: medic. properties
tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // (138.2) Par.?
Text
mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // (139) Par.?
capala:: śodhana
jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // (140) Par.?
capala:: sattvapātana
śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / (141.1) Par.?
piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // (141.2) Par.?
rasaka:: subtypes
rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / (142.1) Par.?
sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // (142.2) Par.?
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / (143.1) Par.?
rasaka:: medic. properties
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / (143.2) Par.?
netrarogakṣayaghnaśca lohapāradarañjanaḥ // (143.3) Par.?
nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / (144.1) Par.?
śreṣṭhau siddharasau khyātau dehalohakarau param // (144.2) Par.?
rasaśca rasakaścobhau yenāgnisahanau kṛtau / (145.1) Par.?
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // (145.2) Par.?
rasaka:: śodhana
kaṭukālābuniryāsa āloḍya rasakaṃ pacet / (146.1) Par.?
śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // (146.2) Par.?
rasaka:: śodhana
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / (147.1) Par.?
bījapūrarasasyāntarnirmalatvaṃ samaśnute // (147.2) Par.?
rasaka:: śodhana
nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā / (148.1) Par.?
pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // (148.2) Par.?
rasaka:: rañjana
naramūtre sthito māsaṃ rasako rañjayeddhruvam / (149.1) Par.?
śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // (149.2) Par.?
rasaka:: sattvapātana
haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / (150.1) Par.?
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // (150.2) Par.?
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / (151.1) Par.?
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // (151.2) Par.?
kharpare prahṛte jvālā bhavennīlā sitā yadi / (152.1) Par.?
tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // (152.2) Par.?
śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / (153.1) Par.?
vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / (153.2) Par.?
evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // (153.3) Par.?
rasaka:: sattvapātana
sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / (154.1) Par.?
mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // (154.2) Par.?
rasaka:: sattvapātana
lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / (155.1) Par.?
samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // (155.2) Par.?
vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / (156.1) Par.?
dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / (156.2) Par.?
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // (156.3) Par.?
rasaka:: sattvapātana
yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / (157.1) Par.?
sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // (157.2) Par.?
mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / (158.1) Par.?
patitaṃ sthālikānīre sattvamādāya yojayet // (158.2) Par.?
Text
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / (159.1) Par.?
mardayellohadaṇḍena bhasmībhavati niścitam // (159.2) Par.?
rasaka:: sattva:: mṛta:: medic. use
tadbhasma mṛtakāntena samena saha yojayet / (160.1) Par.?
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // (160.2) Par.?
kāntapātrasthitaṃ rātrau tilajaprativāpakam / (161.1) Par.?
niṣevitaṃ nihantyāśu madhumehamapi dhruvam // (161.2) Par.?
pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / (162.1) Par.?
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // (162.2) Par.?
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / (163.1) Par.?
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // (163.2) Par.?
Duration=0.99530100822449 secs.