Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1599
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / (1.1) Par.?
kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // (1.2) Par.?
pārvatyuvāca / (2.1) Par.?
gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // (2.2) Par.?
īśvara uvāca / (3.1) Par.?
sulfur:: myth. origin
śvetadvīpe purā devi sarvaratnavibhūṣite / (3.2) Par.?
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // (3.3) Par.?
vidyādharādimukhyābhiraṅganābhiśca yoginām / (4.1) Par.?
siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // (4.2) Par.?
devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / (5.1) Par.?
gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // (5.2) Par.?
evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / (6.1) Par.?
tadrajo 'tīva suśroṇi sugandhi sumanoharam // (6.2) Par.?
rajasaścātibāhulyādvāsaste raktatāṃ yayau / (7.1) Par.?
tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // (7.2) Par.?
vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / (8.1) Par.?
ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // (8.2) Par.?
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / (9.1) Par.?
kṣīrābdhimathane caitadamṛtena sahotthitam // (9.2) Par.?
nijagandhena tānsarvānharṣayansarvadānavān / (10.1) Par.?
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // (10.2) Par.?
rasasya bandhanārthāya jāraṇāya bhavatvayam / (11.1) Par.?
ye guṇāḥ pārade proktāste caivātra bhavantviti // (11.2) Par.?
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / (12.1) Par.?
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // (12.2) Par.?
gandhakabhedāḥ
sa cāpi trividho devi śukacañcunibho varaḥ / (13.1) Par.?
madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // (13.2) Par.?
gandhakabhedāḥ (2)
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (14.1) Par.?
śveto 'tra khaṭikāprokto lepane lohamāraṇe // (14.2) Par.?
tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / (15.1) Par.?
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (15.2) Par.?
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (16.1) Par.?
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (16.2) Par.?
gandhakaguṇāḥ
gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / (17.1) Par.?
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // (17.2) Par.?
sulfur:: origin from Bali
balinā sevitaḥ pūrvaṃ prabhūtabalahetave // (18.1) Par.?
vāsukiṃ karṣatastasya tanmukhajvālayā drutā / (19.1) Par.?
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // (19.2) Par.?
gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / (20.1) Par.?
tasmād balivasetyukto gandhako 'timanoharaḥ // (20.2) Par.?
gandhakaśodhana
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / (21.1) Par.?
gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // (21.2) Par.?
evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / (22.1) Par.?
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // (22.2) Par.?
iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / (23.1) Par.?
apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // (23.2) Par.?
sulfur:: śodhana
gandhako drāvito bhṛṅgarase kṣipto viśudhyati / (24.1) Par.?
tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // (24.2) Par.?
gandhakaśodhana (2)
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / (25.1) Par.?
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // (25.2) Par.?
chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / (26.1) Par.?
jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // (26.2) Par.?
dugdhe nipatito gandho galitaḥ pariśudhyati / (27.1) Par.?
śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam // (27.2) Par.?
śuddhagandhakaprayoga
itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (28.1) Par.?
gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (28.2) Par.?
sulfur:: gandhataila
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (29.1) Par.?
aratnimātre vastre tad viprakīrya viveṣṭya tat // (29.2) Par.?
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (30.1) Par.?
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / (30.2) Par.?
druto nipatito gandho binduśaḥ kācabhājane // (30.3) Par.?
sulfur:: gandhataila:: application
tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / (31.1) Par.?
vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // (31.2) Par.?
aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / (32.1) Par.?
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // (32.2) Par.?
kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām / (33.1) Par.?
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // (33.2) Par.?
sulfur:: gandhataila:: application
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / (34.1) Par.?
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (34.2) Par.?
hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // (34.3) Par.?
kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / (35.1) Par.?
śuddhagandhakasevāyāṃ tyajedyogayutena hi // (35.2) Par.?
gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / (36.1) Par.?
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // (36.2) Par.?
tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / (37.1) Par.?
dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān / (37.2) Par.?
śrīmatā somadevena samyagatra prakīrtitaḥ // (37.3) Par.?
dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / (38.1) Par.?
athāpāmārgatoyena satailamaricena hi // (38.2) Par.?
vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / (39.1) Par.?
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // (39.2) Par.?
bhajedrātrau tathā vahniṃ samutthāya tathā prage / (40.1) Par.?
mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // (40.2) Par.?
tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / (41.1) Par.?
amunā kramayogena vinaśyatyativegataḥ / (41.2) Par.?
durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam // (41.3) Par.?
gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / (42.1) Par.?
granthavistārabhītena somadevena bhūbhujā // (42.2) Par.?
sulfur:: gandhataila
athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / (43.1) Par.?
gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // (43.2) Par.?
tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / (44.1) Par.?
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (44.2) Par.?
sulfur:: śuddha:: medic. properties
śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / (45.1) Par.?
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (45.2) Par.?
gairika:: subtypes
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // (46) Par.?
pāṣāṇagairika:: properties
pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / (47.1) Par.?
svarṇagairika:: properties
atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // (47.2) Par.?
svarṇagairika:: medic. properties
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / (48.1) Par.?
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (48.2) Par.?
pāṣāṇagairika:: medic. properties
pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // (48.3) Par.?
gairika:: śodhana
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // (49) Par.?
gairika:: sattva
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (50) Par.?
kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / (51.1) Par.?
upatiṣṭhati sūtendramekatvaṃ guṇavattaram // (51.2) Par.?
kāsīsa:: subtypes
kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // (52) Par.?
kāsīsa:: medic. properties
kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (53.1) Par.?
vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // (53.2) Par.?
puṣpakāsīsa:: medic. properties
puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / (54.1) Par.?
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (54.2) Par.?
kāsīsa:: śodhana
sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // (55) Par.?
kāsīsa:: sattvapātana
tuvarīsattvavatsattvametasyāpi samāharet // (56) Par.?
kāsīsa:: śodhana
kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // (57) Par.?
balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / (58.1) Par.?
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (58.2) Par.?
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (59.1) Par.?
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // (59.2) Par.?
gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / (60.1) Par.?
rasāyanavidhānena sevitaṃ vatsarāvadhi // (60.2) Par.?
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (61.1) Par.?
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (61.2) Par.?
tuvarī
saurāṣṭrāśmani sambhūtā sā tuvarī matā / (62.1) Par.?
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (62.2) Par.?
tuvarī:: subtypes
phaṭakī phullikā ceti dvitīyā parikīrtitā // (63) Par.?
phaṭakī:: medic. properties
īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / (64.1) Par.?
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // (64.2) Par.?
phullikā:: medic. properties
nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / (65.1) Par.?
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // (65.2) Par.?
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / (66.1) Par.?
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // (66.2) Par.?
tuvarī:: śodhana
tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // (67) Par.?
tuvarī:: sattvapātana
kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // (68) Par.?
tuvarī:: sattvapātana
gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ / (69.1) Par.?
dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // (69.2) Par.?
haritāla:: subtypes
haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // (70) Par.?
pattratālaka
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / (71.1) Par.?
tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // (71.2) Par.?
piṇḍatālaka
niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / (72.1) Par.?
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (72.2) Par.?
haritāla:: medic. properties
śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / (73.1) Par.?
snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (73.2) Par.?
haritāla:: śodhana
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / (74.1) Par.?
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (74.2) Par.?
haritāla:: aśuddha:: medic. properties
aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / (75.1) Par.?
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (75.2) Par.?
haritāla:: śodhana
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (76.1) Par.?
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // (76.2) Par.?
vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / (77.1) Par.?
sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / (77.2) Par.?
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (77.3) Par.?
haritāla:: śodhana
madhutulye ghanībhūte kaṣāye brahmamūlaje / (78.1) Par.?
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // (78.2) Par.?
upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / (79.1) Par.?
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (79.2) Par.?
haritāla:: sattvapātana
kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / (80.1) Par.?
sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // (80.2) Par.?
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / (81.1) Par.?
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (81.2) Par.?
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (82.1) Par.?
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (82.2) Par.?
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (83.1) Par.?
granthavistārabhītyāto likhitā na mayā khalu // (83.2) Par.?
haritāla:: sattvapātana
palālakaṃ raverdugdhairdinamekaṃ vimardayet / (84.1) Par.?
kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // (84.2) Par.?
anāvṛtapradeśe ca saptayāmāvadhi dhruvam / (85.1) Par.?
svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // (85.2) Par.?
haritāla:: sattvapātana
chāgalasyātha bālasya balinā ca samanvitam / (86.1) Par.?
tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // (86.2) Par.?
yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / (87.1) Par.?
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (87.2) Par.?
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (88.1) Par.?
praveśya jvālayedagniṃ dvādaśapraharāvadhi / (88.2) Par.?
kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // (88.3) Par.?
haritāla:: sattvapātana
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / (89.1) Par.?
balinālipya yatnena trivāraṃ pariśoṣya ca // (89.2) Par.?
drāvite tripale tāmre kṣipettālakapoṭalīm / (90.1) Par.?
bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (90.2) Par.?
mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // (90.3) Par.?
manaḥśilā:: subtypes
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / (91.1) Par.?
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (91.2) Par.?
manaḥśilā:: śyāmāṅgī
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (92.1) Par.?
manaḥśilā:: kaṇavīraka
tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // (92.2) Par.?
manaḥśilā:: khaṇḍa
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (93.1) Par.?
uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // (93.2) Par.?
manaḥśilāguṇāḥ
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (94.1) Par.?
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // (94.2) Par.?
manaḥśilā:: aśuddha:: medic. properties
aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā / (95.1) Par.?
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // (95.2) Par.?
manaḥśilāśodhanam
agastyapattratoyena bhāvitā saptavārakam / (96.1) Par.?
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (96.2) Par.?
manaḥśilā:: śodhana
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / (97.1) Par.?
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / (97.2) Par.?
kṣālayedāranālena sarvarogeṣu yojayet // (97.3) Par.?
realgar:: sattvapātana
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (98.1) Par.?
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (98.2) Par.?
realgar:: sattvapātana
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (99.1) Par.?
kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (99.2) Par.?
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / (100.1) Par.?
kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // (100.2) Par.?
añjana:: subtypes
sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / (101.1) Par.?
srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / (101.2) Par.?
nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // (101.3) Par.?
sauvīra
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (102.1) Par.?
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (102.2) Par.?
rasāñjana
rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / (103.1) Par.?
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (103.2) Par.?
srotoñjana
srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (104.1) Par.?
netryaṃ hidhmāviṣachardikaphapittāsraroganut // (104.2) Par.?
puṣpāñjana
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (105.1) Par.?
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (105.2) Par.?
nīlāñjana
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (106.1) Par.?
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (106.2) Par.?
añjana:: śodhana
añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // (107) Par.?
añjana:: sattvapātana
manohvāsattvavat sattvam añjanānāṃ samāharet // (108) Par.?
srotoñjana:: phys. properties
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (109.1) Par.?
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // (109.2) Par.?
srotoñjana:: preparation for rasabandhana
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / (110.1) Par.?
bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // (110.2) Par.?
rasāñjana:: śodhana
sūryāvartādiyogena śuddhimeti rasāñjanam // (111) Par.?
srotoñjana:: sattvapātana
rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // (112) Par.?
kaṅkuṣṭha
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (113.1) Par.?
kaṅkuṣṭha:: subtypes
tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // (113.2) Par.?
nālika
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (114.1) Par.?
reṇuka
śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (114.2) Par.?
kaṅkuṣṭha:: origin from diff. animals
kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / (115.1) Par.?
varcaśca śyāmapītābhaṃ recanaṃ parikathyate // (115.2) Par.?
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (116.1) Par.?
vadanti śvetapītābhaṃ tadatīva virecanam // (116.2) Par.?
rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // (117) Par.?
kaṅkuṣṭha:: medic. properties
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / (118.1) Par.?
vraṇodāvartaśūlārtigulmaplīhagudārtinut // (118.2) Par.?
mahārasa, uparasa:: śodhana, sattvapātana
sūryāvartakakadalī vandhyā kośātakī ca suradālī / (119.1) Par.?
śigruśca vajrakando niraṅkaṇā kākamācī ca // (119.2) Par.?
āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / (120.1) Par.?
śudhyanti rasoparasā dhmātā muñcanti sattvāni // (120.2) Par.?
kaṅkuṣṭha:: śodhana
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // (121) Par.?
kaṅkuṣṭha:: sattvapātana
sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // (122) Par.?
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / (123.1) Par.?
nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // (123.2) Par.?
bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // (124.1) Par.?
barburīmūlikākvāthajīrasaubhāgyakaṃ samam / (125.1) Par.?
kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (125.2) Par.?
sādhāraṇarasāḥ
kampillaścapalo gaurīpāṣāṇo navasārakaḥ / (126.1) Par.?
Text
kapardo vahnijāraśca girisindūrahiṅgulau // (126.2) Par.?
modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ / (127.1) Par.?
rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // (127.2) Par.?
kampillakaḥ
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / (128.1) Par.?
saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // (128.2) Par.?
kampilla:: medic. properties
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / (129.1) Par.?
mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // (129.2) Par.?
gaurīpāṣāṇakaḥ
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (130.1) Par.?
sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // (130.2) Par.?
gaurīpāṣāṇa:: śodhana
pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / (131.1) Par.?
svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // (131.2) Par.?
gaurīpāṣāṇa:: sattvapātana
tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // (132) Par.?
gaurīpāṣāṇa:: medic. properties
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (133) Par.?
navasāra:: production
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (134.1) Par.?
kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (134.2) Par.?
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (135.1) Par.?
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (135.2) Par.?
navasāra:: alchem. properties
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (136.1) Par.?
navasāra:: medic. properties
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (136.2) Par.?
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // (136.3) Par.?
varāṭikā
pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / (137.1) Par.?
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (137.2) Par.?
varāṭika:: weight
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (138.1) Par.?
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (138.2) Par.?
varāṭikā:: medic. properties
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (139.1) Par.?
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (139.2) Par.?
varāṭikā:: alchem. properties
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (139.3) Par.?
varāṭikā:: medic. properties of bad specimens
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (140) Par.?
varāṭikā:: śodhana
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (141) Par.?
agnijāra
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (142.1) Par.?
saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // (142.2) Par.?
agnijāra:: medic. properties
agnijārastridoṣaghno dhanurvātādivātanut / (143.1) Par.?
vardhano rasavīryasya dīpano jāraṇastathā // (143.2) Par.?
agnijāra:: śodhana
tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // (144) Par.?
girisindūra
mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / (145.1) Par.?
śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (145.2) Par.?
girisindūra:: medic. properties
tridoṣaśamanam bhedi rasabandhanamagrimam / (146.1) Par.?
dehalohakaraṃ netryaṃ girisindūramīritam // (146.2) Par.?
hiṅgula
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // (147) Par.?
hiṅgula:: śukatuṇḍa
prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // (148) Par.?
hiṅgula:: haṃsapāka
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // (149) Par.?
hiṅgula:: medic. properties
hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ / (150.1) Par.?
sarvarogaharo vṛṣyo jāraṇāyātiśasyate // (150.2) Par.?
hiṅgulākṛṣṭa
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (151) Par.?
hiṅgulākṛṣṭa:: śodhana
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (152.1) Par.?
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (152.2) Par.?
hiṅgula:: gold-production
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / (153.1) Par.?
evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // (153.2) Par.?
hiṅgula:: sattvapātana
daradaḥ pātanāyantre pātitaśca jalāśraye / (154.1) Par.?
tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // (154.2) Par.?
mṛddāraśṛṅgaka
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (155.1) Par.?
arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // (155.2) Par.?
mṛddāraśṛṅga:: medic. properties
sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / (156.1) Par.?
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (156.2) Par.?
sādhāraṇarasa:: śodhana
sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / (157.1) Par.?
trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (157.2) Par.?
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (158.1) Par.?
dhmātāni śuddhivargeṇa milanti ca parasparam // (158.2) Par.?
iti karavālabhairavaḥ / (159.1) Par.?
rājāvarta
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / (159.2) Par.?
gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // (159.3) Par.?
rājāvarta:: medic. properties
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / (160.1) Par.?
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // (160.2) Par.?
rājāvarta:: śodhana
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / (161.1) Par.?
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // (161.2) Par.?
rājāvarta:: śodhana
śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // (162.1) Par.?
rājāvarta:: māraṇa
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / (163.1) Par.?
puṭanātsaptavāreṇa rājāvarto mṛto bhavet // (163.2) Par.?
rājāvarta:: sattvapātana
rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / (164.1) Par.?
vipacedāyase pātre mahiṣīkṣīrasaṃyutam // (164.2) Par.?
saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / (165.1) Par.?
dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // (165.2) Par.?
gairika:: śodhana
anena kramayogena gairikaṃ vimalaṃ bhavet / (166.1) Par.?
gairika:: sattvapātana
kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // (166.2) Par.?
Duration=0.54104709625244 secs.