Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maṇayaḥ
maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // (1) Par.?
vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // (2) Par.?
candrakāntastathā caiva rājāvartaśca saptamaḥ / (3.1) Par.?
garuḍodgārakaścaiva jñātavyā maṇayastvamī // (3.2) Par.?
puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / (4.1) Par.?
vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / (4.2) Par.?
yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // (4.3) Par.?
pañcaratna (?)
padmarāgendranīlākhyau tathā marakatottamaḥ / (5.1) Par.?
puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // (5.2) Par.?
jewels:: navagraha
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / (6.1) Par.?
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // (6.2) Par.?
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / (7.1) Par.?
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // (7.2) Par.?
rase rasāyane dāne dhāraṇe devatārcane / (8.1) Par.?
surakṣyāṇi sujātīni ratnānyuktāni siddhaye // (8.2) Par.?
māṇikya
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // (9) Par.?
māṇikya:: parīkṣā
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / (10.1) Par.?
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // (10.2) Par.?
māṇikya:: nīlagandhi
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / (11.1) Par.?
pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // (11.2) Par.?
māṇikya:: parīkṣā
randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / (12.1) Par.?
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // (12.2) Par.?
māṇikya:: medic. properties
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / (13.1) Par.?
bhūtavetālapāpaghnaṃ karmajavyādhināśanam // (13.2) Par.?
mauktika:: parīkṣā
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / (14.1) Par.?
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (14.2) Par.?
mauktika:: medic. properties
muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / (15.1) Par.?
vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // (15.2) Par.?
mauktika:: parīkṣā:: bad quality
rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / (16.1) Par.?
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // (16.2) Par.?
mauktika:: medic. properties
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / (17.1) Par.?
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // (17.2) Par.?
pravāla:: parīkṣā:: good quality
pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / (18.1) Par.?
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // (18.2) Par.?
pravāla:: parīkṣā:: bad quality
pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / (19.1) Par.?
nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // (19.2) Par.?
pravāla:: medic. properties
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / (20.1) Par.?
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // (20.2) Par.?
tārkṣya:: parīkṣā:: good quality
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / (21.1) Par.?
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // (21.2) Par.?
tārkṣya:: parīkṣā:: bad quality
kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / (22.1) Par.?
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // (22.2) Par.?
tārkṣya:: medic. properties
jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / (23.1) Par.?
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // (23.2) Par.?
puṣparāga:: parīkṣā
puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / (24.1) Par.?
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // (24.2) Par.?
puṣparāga:: parīkṣā:: bad quality
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / (25.1) Par.?
kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // (25.2) Par.?
puṣparāga:: medic. properties
puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / (26.1) Par.?
dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // (26.2) Par.?
vajra:: subtypes
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / (27.1) Par.?
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // (27.2) Par.?
puṃvajra
aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram / (28.1) Par.?
ambudendradhanurvāritaraṃ puṃvajramucyate // (28.2) Par.?
strīvajra
tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / (29.1) Par.?
napuṃsaka
vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // (29.2) Par.?
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / (30.1) Par.?
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // (30.2) Par.?
vajra:: subtypes:: color
śvetādivarṇabhedena tadekaikaṃ caturvidham / (31.1) Par.?
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // (31.2) Par.?
uttamottamavarṇaṃ hi nīcavarṇaphalapradam / (32.1) Par.?
nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // (32.2) Par.?
vajra:: medic. properties
āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / (33.1) Par.?
sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // (33.2) Par.?
jewels:: 5 doṣas
grāsatrāsaśca binduśca rekhā ca jalagarbhatā / (34.1) Par.?
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / (34.2) Par.?
kṣetratoyabhavā doṣā ratneṣu na laganti te // (34.3) Par.?
vajra:: śodhana
kulatthakvāthake svinnaṃ kodravakvathitena vā / (35.1) Par.?
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // (35.2) Par.?
vajra:: māraṇa
vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / (36.1) Par.?
sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // (36.2) Par.?
puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / (37.1) Par.?
dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / (37.2) Par.?
anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // (37.3) Par.?
vajra:: māraṇa
kulatthakvāthasaṃyuktalakucadravapiṣṭayā / (38.1) Par.?
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // (38.2) Par.?
aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / (39.1) Par.?
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / (39.2) Par.?
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // (39.3) Par.?
satyavāk somasenānīr etadvajrasya māraṇam / (40.1) Par.?
dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // (40.2) Par.?
vajra:: māraṇa
viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam / (41.1) Par.?
kāsamardarasāpūrṇe lohapātre niveśitam // (41.2) Par.?
saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu / (42.1) Par.?
brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // (42.2) Par.?
vajra:: māraṇa
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / (43.1) Par.?
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // (43.2) Par.?
vajra:: māraṇa
madanasya phalodbhūtarasena kṣoṇināgakaiḥ / (44.1) Par.?
kṛtakalkena saṃlipya puṭedviṃśativārakam / (44.2) Par.?
vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // (44.3) Par.?
vajra:: māraṇa
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / (45.1) Par.?
kharabhūnāgasattvena viṃśenāvartate dhruvam / (45.2) Par.?
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // (45.3) Par.?
triguṇena rasenaiva saṃmardya guṭikīkṛtam / (46.1) Par.?
mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // (46.2) Par.?
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / (47.1) Par.?
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // (47.2) Par.?
nīla
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // (48) Par.?
jalanīla:: phys. properties
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / (49.1) Par.?
indranīla:: phys. properties
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // (49.2) Par.?
nīla:: parīkṣā:: good
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / (50.1) Par.?
mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // (50.2) Par.?
jalanīla:: parīkṣā
komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / (51.1) Par.?
cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // (51.2) Par.?
nīla:: medic. properties
śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / (52.1) Par.?
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // (52.2) Par.?
gomeda
gomedaḥsamarāgatvādgomedaṃ ratnamucyate // (53) Par.?
gomeda:: parīkṣā
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / (54.1) Par.?
nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // (54.2) Par.?
gomeda:: parīkṣā:: bad quality
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / (55.1) Par.?
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // (55.2) Par.?
gomeda:: medic. properties
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / (56.1) Par.?
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // (56.2) Par.?
vaiḍūrya:: parīkṣā:: good quality
vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / (57.1) Par.?
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // (57.2) Par.?
vaiḍūrya:: parīkṣā:: bad quality
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / (58.1) Par.?
raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // (58.2) Par.?
vaiḍūrya:: medic. properties
vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / (59.1) Par.?
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // (59.2) Par.?
ratna:: śodhana
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (60.1) Par.?
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // (60.2) Par.?
puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / (61.1) Par.?
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / (61.2) Par.?
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // (61.3) Par.?
ratna:: māraṇa
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (62.1) Par.?
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // (62.2) Par.?
ratna:: drāvaṇa
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / (63.1) Par.?
māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā // (63.2) Par.?
sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / (64.1) Par.?
dravantī ca rudantī ca payasyā citramūlakam // (64.2) Par.?
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / (65.1) Par.?
golaṃ vidhāya tanmadhye prakṣipettadanantaram // (65.2) Par.?
guṇavannavaratnāni jātimanti śubhāni ca / (66.1) Par.?
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // (66.2) Par.?
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / (67.1) Par.?
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // (67.2) Par.?
ahorātratrayaṃ yāvat svedayet tīvravahninā / (68.1) Par.?
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / (68.2) Par.?
ratnatulyaprabhā laghvī dehalohakarī śubhā // (68.3) Par.?
pearl:: drāvaṇa
muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / (69.1) Par.?
jambīrodaramadhye tu dhānyarāśau vinikṣipet / (69.2) Par.?
saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // (69.3) Par.?
vajra:: drāvaṇa
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / (70.1) Par.?
amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // (70.2) Par.?
vaikrānta:: drāvaṇa
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / (71.1) Par.?
saptāhānnātra saṃdehaḥ kharagharme dravatyasau // (71.2) Par.?
vaikrānta:: drāvaṇa
ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / (72.1) Par.?
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / (72.2) Par.?
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // (72.3) Par.?
ratna:: drāvaṇa
lohāṣṭake tathā vajravāpanāt svedanād drutiḥ / (73.1) Par.?
jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // (73.2) Par.?
kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // (74) Par.?
drutīnāṃ dīrghakālarakṣaṇopāyaḥ
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / (75.1) Par.?
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // (75.2) Par.?
ratna:: good properties
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / (76.1) Par.?
saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // (76.2) Par.?
duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / (77.1) Par.?
ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // (77.2) Par.?
Duration=0.30519509315491 secs.