Please consider activating JavaScript!
UD type:
nsubj
obj
iobj
obl
amod
nmod
det
advmod
conj
vocative
acl
xcomp
advcl
appos
case
compound
cc
mark
nummod
cop
discourse
ccomp
aux
orphan
flat
csubj
parataxis
fixed
expl
dislocated
UD sub-type:
Unclear, revisit later
-- My own translation --
A Vedic Grammar for Students
A concise history of science in India
A survey of Hinduism
AB
ACint
AHS
AKośa
AMTest
ASaṃ
ASāh
AU
AVP
AVPariś
AVPr
AVŚ
AbhCint
AbhidhKo
AbhidhKoBh
Acintyastava
AgRPar
AgniPur
Alchemy and sacred geography in medieval Deccan.
Amano 2009
AmaruŚ
AmarŚās
AmarŚās (Komm.)
Amṛtabindūpaniṣat
An English Translation of the Sushruta Samhita, vol. I
An English translation of the Suśrutasaṃhitā
An illustrated Ardhamagadhi dictionary
An introduction to Buddhism.
Antagaḍadasāo
ArthaŚ
Arthaśāstra (Rangarajan)
AvŚat
Ayurvedarasāyana
AĀ
AṣṭNigh
Aṣṭādhyāyī
Aṣṭāvakragīta
BCar
BKŚS
Balarāma im Mahābhārata
Bareau 1953 [Index]
BaudhDhS
BaudhGS
BaudhŚS
BhPr
Bhadrabāhucarita
Bhairavastava
BhallŚ
Bhramarāṣṭaka
BhāMañj
BhāgPur
BhārGS
BhārŚS
Bloomfield (1897, Hymns AV)
BoCA
Bodewitz 1973 [JB tr.]
Bodewitz [1990, JB]
Brahmabindūpaniṣat
British Eighteenth-Century Chemical Terms
Buddhist Hybrid Sanskrit
BĀU
BījaN
Ca
CaTPra
Cakra (?) on Suśr
Caland (1931) [PB]
Caland (1951, ŚŚS)
Caland 1919 [Jaiminīyabr.]
Caland 1928 [ĀpŚS 16-24]
Caland 1928 [ĀpŚS tr.]
Caland [1900, tr. KauśS]
CauP
ChU
Classical Hindu mythology
Comm. on the Kāvyālaṃkāravṛtti
Coomaraswamy (1992)
Cowell [Harṣac.]
Cuire le monde
DKCar
Dagens (1977)
Darśan
Das (1988)
Das Rāmāyaṇa
Der Jainismus
Der Mondschein der Sāṃkhya-Wahrheit in deutscher ᅵbersetzung
Der Rig-Veda. Aus dem Sanskrit ins Deutsche bersetzt
Deussen 1894
Devīmāhātmya
DevīĀgama
DhanV
DhanvNigh
Die Lehre der Jainas
Die Religionen Indiens
Die altindische Stadt
Die philosophisch-theologischen Lehren des Pāśupata-Systems
Divyāv
Dresden (1941)
DrāhŚS
Early Indian secular architecture
Eggeling 1894 [ŚB]
Ekākṣarakoṣa
Etymologisches Wrterbuch des Altindoarischen
Exploration of underground water springs according to the ancient Hindus
Feldfrchte
Fischer (1974)
GB
GarPur
Garbe (1917)
Garbe [1878, VaitS]
GarbhOp
GautDhS
GaṇaKār
GaṇaKārṬīkā
Geldner [RV Auswahl]
GherS
Gmelin (As)
Gmelin (Cu, B, 1)
Gmelin (Hg, 1)
GobhGS
GokPurS
Gorakhnath and the Kanphata Yogins
GorŚ
Griffiths [YV tr.]
GītGov
GṛRĀ
Gḍhārthaprakāśaka
HBhVil
HV
HYP
Harṣacarita
Haṃsadūta
Haṃsasaṃdeśa
Hillebrandt 1885 [Vedachrestomathie]
Hindi (McGregor)
Hindu Tantrism
HirGS
History of chemistry in ancient and medieval India
Hitop
Hymnes de Abhinavagupta
Hārāṇacandara on Suśr
IPNI
IndMedLit I A
IndMedLit II B
Indian lexicography
Indu (ad AHS)
JB
JUB
JaimGS
JaimŚS
Jamison and Brereton (2014)
JanMVic
KAM
KS
KSS
KU
KaiNigh
Kangle (1969, Arthaśāstra)
Kashikar (1964)
Kashikar [BŚS]
Kashmir Shaivism
Katre (1987)
Kaulāvalīnirṇaya
KauśS
KauśSDār
KauśSKeśava
KauṣB
Kauṣītakagṛhyasūtra
KaṭhUp
KaṭhĀ
Keith (ŚĀ, 1908)
Keith 1909 [AĀ]
Keith [1914, TS transl.]
Keith [1920, AitBr]
KhādGS
Khādiragṛhyasūtrarudraskandavyākhyā
Kir
KokSam
Kramrisch (1981)
Kranich und Reiher im Sanskrit
Krisch 2006 [Rivelex]
KumSaṃ
KāSaṃgr
KāSū
KādSvīS
KādSvīSComm
KālPur
Kāle [DKC]
Kāmakuñjalatā
KātySmṛ
KātyŚS
KāvyAl
Kāvyālaṃkāravṛtti
KāvĀ
Kāśikāvṛtti
KāṭhGS
KūPur
KṛṣiPar
KṣNarm
LAS
La Kāśikā-vṛtti
LalVis
Le discours des rem│des au pays des ←pices
Les Strophes de Sāṃkhya (Sāṃkhyakārikā)
Les lapidaires indiens
LiPur
Lubotsky 2002
L←vi (1898)
MBh
MBhT
MMadhKār
MPur
MPālNigh
MS
MW
Mahācīnatantra
Mantra et yantra dans la m←dicine et l'alchimie indienne
ManuS
Mat. Med.
MayaM
Mayrhofer
MaṇiMāh
Megh
Meister 1988 [Temple Architecture]
Meulenbeld 1974 [MādhNid]
Meyer 1926 [Arthaśāstra]
Mindat
Minerals and gems in Indian alchemy
Miscellanea de operibus āyurvedicis
Miscellanea de operibus āyurvedicis (II)
MuA
MukMā
MuṇḍU
Mylius 1976 [SansIx 1]
Mylius 1977 [SansIx II]
Mylius 1993
Mylius 1995 [Ritual]
Mylius 2000 [Nachtrag]
MānGS
MṛgT
MṛgṬīkā
N
NWS (Schmidt)
NWS Halle
NarasiṃPur
NiSaṃ
NighŚeṣa
NyāBh
NyāBi
NyāSū
Nyāyacandrikāpaṇjikā
Nyāyasūtra
NāSmṛ
Nādabindūpaniṣat
Nāḍīparīkṣā
Nāḍīvijñāna
NāṭŚ
NŚVi
OH meanings
Oldenberg 1886 [Gṛhya tr.]
Oldenberg 1886 [Gṛhya]
Olivelle (1999)
Olivelle 2013 [King]
Olivelle 2015 [Law, Statescraft]
On the Dravyaguṇasaṃgraha of Cakrapāṇidatta
On the identity of arka, an Āyurvedic class of medicines
Origin and tradition of alchemy
PABh
PB
PadCandr
Panels of the VIIth World Sanskrit Conference
ParDhSmṛti
ParNāmMālā
Paraśurāmakalpasūtra
Parāśarasmṛtiṭīkā
Patyal (1969)
PavDū
Paṃcasuttaṃ
PeW
Pottery in Vedic literature
Prasannapadā
PārGS
Pāradasaṃhitā
PāśupSūtra
Pāṇini (Bhtlingk)
RAK
RAdhy
RAdhyṬ
RArṇ
RCint
RCūM
RHT
RKDh
RMañj
RPSudh
RPrSudh2
RRS
RRSBoṬ
RRSDīp
RRSṬīkā
RRĀ
RRĀ Rasakhaṇḍa
RRĀṚddhi
RSK
RSS
RSaṃjīv
RTar
RasArṇ (2)
RasPr
Rasārṇavam nāma rasatantram
Ratna Dīpikā and Ratna Śāstram
Ratnadīpikā
Rau (Tpfe)
Reflections on the basic concepts on Indian pharmacology
Religious beliefs and practices of North Indie during the early mediaeval period
Renou (1935, Index v.)
Renou (1953, Voc.)
Renou 1956 [Kāvyamī.]
Ritualliteratur
RājMār
RājNigh
Rām
SBhedaV
SDS
SDhPS
SKBh
STKau
SVidhB
SarvSund
Sarvāstivāda Buddhist scholasticism
SaundĀ
SaṃSi
Schlingloff 1964 [Yoga]
Sharma 1960 [Ved. Lex.]
Sircar 1966 [Epigraphy]
SkPur
SkPur (Rkh)
Smaradīpikā
Some aspects of glass manufacturing in ancient India
SpandaKār
SpandaKārNir
Sphuṭārthāvyākhyā
Studies on Indian medical history.
Su
SātT
SāṃKār
SūrSiddh
SūryaŚ
Sūryaśatakaṭīkā
Srensen
TAkhy
TB
TS
TU
TantraS
Tapas und tapasvin in den erz¦hlenden Partien des Mahābhārata
Tarkasaṃgraha
Tattvavaiśāradī
The Antagaḍa-Dasāo and Aṇuttarovavāiya-Dasāo
The Atharvaveda and the Gopathabrāhmaṇa
The Early Upaniṣadas
The Nighaṇṭu and the Nirukta
The Vocabulary of the Rāmāyaṇa
The alchemical body
The constraints of theory in the evolution of nosological classifications
The ghaṭikā of the twice-born in South Indian inscriptions
The heroic satī or the widow ascetic
The origin of the life of a human being
The social and military position of the ruling caste in ancient India.
The Ātharvaṇa Upanishads
The āśrama system
ToḍalT
Translation of Gītā
TriKŚ
Tropical flowering plants
TĀ
TĀ
Tṛtīyakaḥ phenakaḥ
Ueber die Entstehung der Śvetāmbara und Digambara Sekten
Une technique du rasāyana āyurv←dique
Upaniṣads, ᅵbersetzung
Useful plants
UḍḍT
VNSūtra
VNSūtraV
VSM
VaiSūVṛ
VaikhDhS
VaikhGṛS
VaikhŚS
VaitS
VaiśSū
Vaiṣṇavism, Śaivism, and minor religious systems.
VarPur
VasDhS
VetPV
ViPur
ViSmṛ
Vidyādharas
ViṃKār
ViṃVṛtti
Viṣkali-, Name of an Accouching Deity
Vāc
Vācaspatimiśras Tattvakaumudī
Vāgbhaṭas's Aṣṭāṅgahṛdayasaṃhitā
VārGS
VārŚS
Vṛddhayamasmṛti
Weber [1859, Omina]
Webmineral
Whitney and Lanman 1905
Witzel (2004, KaṭhĀ)
Worship of the goddess according to the Kālikāpurāṇa
Wrterbuch Ardhamāgadhī-Deutsch
Wrterbuch des Ṛigveda
YRā
YS
YSBhā
Yoga
Yoga et alch←mie
YāSmṛ
ĀK
ĀVDīp
ĀpDhS
ĀpGS
ĀpŚS
Āsapt
Āyaraṅga
ĀśvGS
ĀśvŚS
ŚBM
ŚGDīp
ŚSDīp
ŚSūtra
ŚSūtraV
ŚTr
ŚdhSaṃh
ŚiSam
ŚiraUpan
ŚivaPur
Śusa
ŚvetU
Śyainikaśāstra
ŚāktaVij
ŚāṅkhGS
ŚāṅkhĀ
ŚāṅkhŚS
ṚV
ṚVJ
ṚVKh
ṚgVidh
ṚtuS
Ṭikanikayātrā
Texts
Help
Select a text: AMTest
Abhidharmakośa
Abhidharmakośabhāṣya
Abhidhānacintāmaṇi
Abhinavacintāmaṇi
Acintyastava
Agastīyaratnaparīkṣā
Agnipurāṇa
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Amarakośa
Amaraughaśāsana
Amaruśataka
Amṛtabindūpaniṣat
Antagaḍadasāo
Arthaśāstra
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Avadānaśataka
Ayurvedarasāyana
Aṣṭasāhasrikā
Aṣṭādhyāyī
Aṣṭāvakragīta
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅganighaṇṭu
Aṣṭāṅgasaṃgraha
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhadrabāhucarita
Bhairavastava
Bhallaṭaśataka
Bhramarāṣṭaka
Bhāgavatapurāṇa
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bhāratamañjarī
Bhāvaprakāśa
Bodhicaryāvatāra
Brahmabindūpaniṣat
Buddhacarita
Bījanighaṇṭu
Bṛhadāraṇyakopaniṣad
Bṛhatkathāślokasaṃgraha
Cakra (?) on Suśr
Carakasaṃhitā
Carakatattvapradīpikā
Caurapañcaśikā
Chāndogyopaniṣad
Comm. on the Kāvyālaṃkāravṛtti
Commentary on Amaraughaśāsana
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Daśakumāracarita
Devīkālottarāgama
Devīmāhātmya
Dhanurveda
Dhanvantarinighaṇṭu
Divyāvadāna
Drāhyāyaṇaśrautasūtra
Ekākṣarakoṣa
Garbhopaniṣat
Garuḍapurāṇa
Gautamadharmasūtra
Gaṇakārikā
Gheraṇḍasaṃhitā
Gobhilagṛhyasūtra
Gokarṇapurāṇasāraḥ
Gopathabrāhmaṇa
Gorakṣaśataka
Gītagovinda
Gūḍhārthadīpikā
Gṛhastharatnākara
Gḍhārthaprakāśaka
Haribhaktivilāsa
Harivaṃśa
Harṣacarita
Haṃsadūta
Haṃsasaṃdeśa
Haṭhayogapradīpikā
Hiraṇyakeśigṛhyasūtra
Hitopadeśa
Hārāṇacandara on Suśr
Index of Viṃśatikā and Triṃśatikā
Indu (ad AHS)
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kathāsaritsāgara
Kaulāvalīnirṇaya
Kauśikasūtra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kaṭhāraṇyaka
Khādiragṛhyasūtra
Khādiragṛhyasūtrarudraskandavyākhyā
Kirātārjunīya
Kokilasaṃdeśa
Kumārasaṃbhava
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kāmasūtra
Kātyāyanasmṛti
Kātyāyanaśrautasūtra
Kāvyasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Kūrmapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Lalitavistara
Laṅkāvatārasūtra
Liṅgapurāṇa
Madanapālanighaṇṭu
Mahābhārata
Mahācīnatantra
Maitrāyaṇīsaṃhitā
Manusmṛti
Matsyapurāṇa
Maṇimāhātmya
Meghadūta
Mugdhāvabodhinī
Mukundamālā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Mātṛkābhedatantra
Mūlamadhyamakārikāḥ
Mṛgendratantra
Mṛgendraṭīkā
Narasiṃhapurāṇa
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nirukta
Nyāyabhāṣya
Nyāyabindu
Nyāyacandrikāpaṇjikā
Nyāyasūtra
Nādabindūpaniṣat
Nāradasmṛti
Nāḍīparīkṣā
Nāḍīvijñāna
Nāṭyaśāstra
Nāṭyaśāstravivṛti
Padārthacandrikā
Paramānandīyanāmamālā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Parāśarasmṛtiṭīkā
Pavanadūta
Pañcaviṃśabrāhmaṇa
Pañcārthabhāṣya
Paṃcasuttaṃ
Prasannapadā
Pāraskaragṛhyasūtra
Pāśupatasūtra
Rasahṛdayatantra
Rasakāmadhenu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasaratnākara
Rasaratnākara Rasakhaṇḍa
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasikasaṃjīvanī
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rasārṇavakalpa
Ratnadīpikā
Ratnaṭīkā
Rājamārtaṇḍa
Rājanighaṇṭu
Rāmāyaṇa
Saddharmapuṇḍarīkasūtra
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Saundarānanda
Saṃvitsiddhi
Saṅghabhedavastu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Suśrutasaṃhitā
Sāmavidhānabrāhmaṇa
Sātvatatantra
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Sūryaśatakaṭīkā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Tantrasāra
Tantrākhyāyikā
Tantrāloka
Tarkasaṃgraha
Tattvavaiśāradī
Toḍalatantra
Trikāṇḍaśeṣa
Uḍḍāmareśvaratantra
Vaikhānasadharmasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vaiśeṣikasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Vasiṣṭhadharmasūtra
Vetālapañcaviṃśatikā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Vṛddhayamasmṛti
Yogaratnākara
Yogasūtra
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ānandakanda
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āryāsaptaśatī
Āyaraṅga
Āyurvedadīpikā
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatakatraya
Śatapathabrāhmaṇa
Śikṣāsamuccaya
Śira'upaniṣad
Śivapurāṇa
Śivasūtra
Śivasūtravārtika
Śukasaptati
Śvetāśvataropaniṣad
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṛtusaṃhāra
Ṭikanikayātrā
Bibliography Select a chapter: Su, Sū., 1
Su, Sū., 2
Su, Sū., 3
Su, Sū., 4
Su, Sū., 5
Su, Sū., 6
Su, Sū., 7
Su, Sū., 8
Su, Sū., 9
Su, Sū., 10
Su, Sū., 11
Su, Sū., 12
Su, Sū., 13
Su, Sū., 14
Su, Sū., 15
Su, Sū., 16
Su, Sū., 17
Su, Sū., 18
Su, Sū., 19
Su, Sū., 20
Su, Sū., 21
Su, Sū., 22
Su, Sū., 23
Su, Sū., 24
Su, Sū., 25
Su, Sū., 26
Su, Sū., 27
Su, Sū., 28
Su, Sū., 29
Su, Sū., 30
Su, Sū., 31
Su, Sū., 32
Su, Sū., 33
Su, Sū., 34
Su, Sū., 35
Su, Sū., 36
Su, Sū., 37
Su, Sū., 38
Su, Sū., 39
Su, Sū., 40
Su, Sū., 41
Su, Sū., 42
Su, Sū., 43
Su, Sū., 44
Su, Sū., 45
Su, Sū., 46
Su, Nid., 1
Su, Nid., 2
Su, Nid., 3
Su, Nid., 4
Su, Nid., 5
Su, Nid., 6
Su, Nid., 7
Su, Nid., 8
Su, Nid., 9
Su, Nid., 10
Su, Nid., 11
Su, Nid., 12
Su, Nid., 13
Su, Nid., 14
Su, Nid., 15
Su, Nid., 16
Su, Śār., 1
Su, Śār., 2
Su, Śār., 3
Su, Śār., 4
Su, Śār., 5
Su, Śār., 6
Su, Śār., 7
Su, Śār., 8
Su, Śār., 9
Su, Śār., 10
Su, Cik., 1
Su, Cik., 2
Su, Cik., 3
Su, Cik., 4
Su, Cik., 5
Su, Cik., 6
Su, Cik., 7
Su, Cik., 8
Su, Cik., 9
Su, Cik., 10
Su, Cik., 11
Su, Cik., 12
Su, Cik., 13
Su, Cik., 14
Su, Cik., 15
Su, Cik., 16
Su, Cik., 17
Su, Cik., 18
Su, Cik., 19
Su, Cik., 20
Su, Cik., 21
Su, Cik., 22
Su, Cik., 23
Su, Cik., 24
Su, Cik., 25
Su, Cik., 26
Su, Cik., 27
Su, Cik., 28
Su, Cik., 29
Su, Cik., 30
Su, Cik., 31
Su, Cik., 32
Su, Cik., 33
Su, Cik., 34
Su, Cik., 35
Su, Cik., 36
Su, Cik., 37
Su, Cik., 38
Su, Cik., 39
Su, Cik., 40
Su, Ka., 1
Su, Ka., 2
Su, Ka., 3
Su, Ka., 4
Su, Ka., 5
Su, Ka., 6
Su, Ka., 7
Su, Ka., 8
Su, Utt., 1
Su, Utt., 2
Su, Utt., 3
Su, Utt., 4
Su, Utt., 5
Su, Utt., 6
Su, Utt., 7
Su, Utt., 8
Su, Utt., 9
Su, Utt., 10
Su, Utt., 11
Su, Utt., 12
Su, Utt., 13
Su, Utt., 14
Su, Utt., 15
Su, Utt., 16
Su, Utt., 17
Su, Utt., 18
Su, Utt., 19
Su, Utt., 20
Su, Utt., 21
Su, Utt., 22
Su, Utt., 23
Su, Utt., 24
Su, Utt., 25
Su, Utt., 26
Su, Utt., 27
Su, Utt., 28
Su, Utt., 29
Su, Utt., 30
Su, Utt., 31
Su, Utt., 32
Su, Utt., 33
Su, Utt., 34
Su, Utt., 35
Su, Utt., 36
Su, Utt., 37
Su, Utt., 38
Su, Utt., 39
Su, Utt., 40
Su, Utt., 41
Su, Utt., 42
Su, Utt., 43
Su, Utt., 44
Su, Utt., 45
Su, Utt., 46
Su, Utt., 47
Su, Utt., 48
Su, Utt., 49
Su, Utt., 50
Su, Utt., 51
Su, Utt., 52
Su, Utt., 53
Su, Utt., 54
Su, Utt., 55
Su, Utt., 56
Su, Utt., 57
Su, Utt., 58
Su, Utt., 59
Su, Utt., 60
Su, Utt., 61
Su, Utt., 62
Su, Utt., 63
Su, Utt., 64
Su, Utt., 65
Su, Utt., 66
(no revisions)
Show parallels Show headlines Use dependency labeler
Chapter id: 2586
Click on a sentence to show its analysis Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete / (3.1) Par.?
tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet // (3.2)
Par.?
śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti // (4.1)
Par.?
tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti / (5.1)
Par.?
tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti / (5.2)
Par.?
teṣu yathāsvaṃ pratikurvīta // (5.3)
Par.?
kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva // (6.1)
Par.?
tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva // (7.1)
Par.?
atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghu vardhanakaṃ kuryāt // (8.1)
Par.?
evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām / (9.1)
Par.?
doṣato vābhighātādvā saṃdhānaṃ tasya me śṛṇu // (9.2)
Par.?
tatra samāsena pañcadaśakarṇabandhākṛtayaḥ / (10.1)
Par.?
tadyathā nemisaṃdhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasaṃdhiko 'rdhakapāṭasaṃdhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti / (10.2)
Par.?
teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ / (10.3)
Par.?
tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ / (10.4)
Par.?
saṃkṣiptādayaḥ pañcāsādhyāḥ / (10.5)
Par.?
tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti / (10.6)
Par.?
baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti // (10.7)
Par.?
bhavanti cātra / (11.1)
Par.?
yasya pālidvayam api karṇasya na bhavediha / (11.2)
Par.?
karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet // (11.3)
Par.?
bāhyāyāmiha dīrghāyāṃ saṃdhirābhyantaro bhavet / (12.1)
Par.?
ābhyantarāyāṃ dīrghāyāṃ bāhyasaṃdhirudāhṛtaḥ // (12.2)
Par.?
ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā / (13.1)
Par.?
tāṃ dvidhā pāṭayitvā tu chittvā copari saṃdhayet // (13.2)
Par.?
gaṇḍādutpāṭya māṃsena sānubandhena jīvatā / (14.1)
Par.?
karṇapālīm apālestu kuryānnirlikhya śāstravit // (14.2)
Par.?
ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti / (15.1)
Par.?
tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt / (15.2)
Par.?
tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret // (15.3)
Par.?
bhavati cātra / (16.1)
Par.?
vighaṭṭanaṃ divāsvapnaṃ vyāyāmamatibhojanam / (16.2)
Par.?
vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet // (16.3)
Par.?
na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt / (17.1)
Par.?
sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti // (17.2)
Par.?
āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet / (18.1)
Par.?
sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet / (18.2)
Par.?
ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā // (18.3)
Par.?
athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ / (19.1)
Par.?
tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt // (19.2)
Par.?
sveditonmarditaṃ karṇaṃ snehenaitena yojayet / (20.1)
Par.?
athānupadravaḥ samyagbalavāṃś ca vivardhate // (20.2)
Par.?
yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam / (21.1)
Par.?
śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ // (21.2)
Par.?
tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam / (22.1)
Par.?
ye tu karṇā na vardhante svedasnehopapāditāḥ // (22.2)
Par.?
teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu / (23.1)
Par.?
bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ // (23.2)
Par.?
baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet / (24.1)
Par.?
āmakośī samādhmātaḥ kṣipram eva vimucyate // (24.2)
Par.?
jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ / (25.1)
Par.?
surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayecchanaiḥ // (25.2)
Par.?
amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha / (26.1)
Par.?
yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet // (26.2)
Par.?
Duration=0.10684013366699 secs.