Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete / (3.1) Par.?
tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet // (3.2) Par.?
śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti // (4.1) Par.?
tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti / (5.1) Par.?
tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti / (5.2) Par.?
teṣu yathāsvaṃ pratikurvīta // (5.3) Par.?
kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva // (6.1) Par.?
tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva // (7.1) Par.?
atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghu vardhanakaṃ kuryāt // (8.1) Par.?
evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām / (9.1) Par.?
doṣato vābhighātādvā saṃdhānaṃ tasya me śṛṇu // (9.2) Par.?
tatra samāsena pañcadaśakarṇabandhākṛtayaḥ / (10.1) Par.?
tadyathā nemisaṃdhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasaṃdhiko 'rdhakapāṭasaṃdhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti / (10.2) Par.?
teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ / (10.3) Par.?
tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ / (10.4) Par.?
saṃkṣiptādayaḥ pañcāsādhyāḥ / (10.5) Par.?
tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti / (10.6) Par.?
baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti // (10.7) Par.?
bhavanti cātra / (11.1) Par.?
yasya pālidvayam api karṇasya na bhavediha / (11.2) Par.?
karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet // (11.3) Par.?
bāhyāyāmiha dīrghāyāṃ saṃdhirābhyantaro bhavet / (12.1) Par.?
ābhyantarāyāṃ dīrghāyāṃ bāhyasaṃdhirudāhṛtaḥ // (12.2) Par.?
ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā / (13.1) Par.?
tāṃ dvidhā pāṭayitvā tu chittvā copari saṃdhayet // (13.2) Par.?
gaṇḍādutpāṭya māṃsena sānubandhena jīvatā / (14.1) Par.?
karṇapālīm apālestu kuryānnirlikhya śāstravit // (14.2) Par.?
ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti / (15.1) Par.?
tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt / (15.2) Par.?
tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret // (15.3) Par.?
bhavati cātra / (16.1) Par.?
vighaṭṭanaṃ divāsvapnaṃ vyāyāmamatibhojanam / (16.2) Par.?
vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet // (16.3) Par.?
na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt / (17.1) Par.?
sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti // (17.2) Par.?
āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet / (18.1) Par.?
sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet / (18.2) Par.?
ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā // (18.3) Par.?
athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ / (19.1) Par.?
tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt // (19.2) Par.?
sveditonmarditaṃ karṇaṃ snehenaitena yojayet / (20.1) Par.?
athānupadravaḥ samyagbalavāṃś ca vivardhate // (20.2) Par.?
yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam / (21.1) Par.?
śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ // (21.2) Par.?
tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam / (22.1) Par.?
ye tu karṇā na vardhante svedasnehopapāditāḥ // (22.2) Par.?
teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu / (23.1) Par.?
bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ // (23.2) Par.?
baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet / (24.1) Par.?
āmakośī samādhmātaḥ kṣipram eva vimucyate // (24.2) Par.?
jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ / (25.1) Par.?
surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayecchanaiḥ // (25.2) Par.?
amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha / (26.1) Par.?
yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet // (26.2) Par.?
Duration=0.10684013366699 secs.