Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātastṛṣṇāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
satataṃ yaḥ pibedvāri na tṛptimadhigacchati / (3.1) Par.?
punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet // (3.2) Par.?
sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt / (4.1) Par.?
dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhaḥ // (4.2) Par.?
srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi / (5.1) Par.?
srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu // (5.2) Par.?
tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca / (6.1) Par.?
syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu // (6.2) Par.?
tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ / (7.1) Par.?
pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu // (7.2) Par.?
śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi / (8.1) Par.?
srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti // (8.2) Par.?
mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ / (9.1) Par.?
śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca // (9.2) Par.?
kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām / (10.1) Par.?
nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram // (10.2) Par.?
kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca / (11.1) Par.?
kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva / (11.2) Par.?
etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ // (11.3) Par.?
kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu / (12.1) Par.?
tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam // (12.2) Par.?
rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca / (13.1) Par.?
atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ // (13.2) Par.?
rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet / (14.1) Par.?
tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā // (14.2) Par.?
snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti / (15.1) Par.?
kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu // (15.2) Par.?
tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena / (16.1) Par.?
vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ // (16.2) Par.?
tisraḥ prayogairiha saṃnivāryāḥ śītaiśca samyagrasavīryajātaiḥ / (17.1) Par.?
gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ // (17.2) Par.?
suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā / (18.1) Par.?
jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā // (18.2) Par.?
pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā / (19.1) Par.?
pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ // (19.2) Par.?
pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ / (20.1) Par.?
pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ // (20.2) Par.?
bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṃ kaphajāṃ nihanti / (21.1) Par.?
hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena // (21.2) Par.?
sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi / (22.1) Par.?
paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā // (22.2) Par.?
vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ / (23.1) Par.?
kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃ kṣatajāṃ nihanti // (23.2) Par.?
lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu / (24.1) Par.?
taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti // (24.2) Par.?
drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ / (25.1) Par.?
sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca // (25.2) Par.?
kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu / (26.1) Par.?
rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ // (26.2) Par.?
satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni / (27.1) Par.?
kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ // (27.2) Par.?
kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā / (28.1) Par.?
āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ // (28.2) Par.?
āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni / (29.1) Par.?
gurvannajātāṃ vamanair jayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām // (29.2) Par.?
śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ / (30.1) Par.?
bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca // (30.2) Par.?
yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ / (31.1) Par.?
madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya // (31.2) Par.?
tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ / (32.1) Par.?
svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni // (32.2) Par.?
lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi / (33.1) Par.?
saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca // (33.2) Par.?
Duration=0.16108083724976 secs.