Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / (1.1) Par.?
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī // (1.2) Par.?
gold:: subtypes
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / (2.1) Par.?
raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // (2.2) Par.?
gold:: medic. properties
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / (3.1) Par.?
gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // (3.2) Par.?
gold:: prākṛta
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / (4.1) Par.?
tatprākṛtamiti proktaṃ devānāmapi durlabham // (4.2) Par.?
gold:: sahaja
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / (5.1) Par.?
tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // (5.2) Par.?
gold:: vahnisaṃbhava
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (6.1) Par.?
abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (6.2) Par.?
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (7.1) Par.?
dhāraṇādeva tatkuryāccharīramajarāmaram // (7.2) Par.?
gold:: khanija
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / (8.1) Par.?
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (8.2) Par.?
gold:: vedhaja
raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / (9.1) Par.?
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // (9.2) Par.?
gold:: medic. properties
snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / (10.1) Par.?
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // (10.2) Par.?
gold:: aśuddha:: medic. properties
saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / (11.1) Par.?
aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // (11.2) Par.?
gold:: colouring (suvarṇasampādana)
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / (12.1) Par.?
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // (12.2) Par.?
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (13.1) Par.?
mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ / (13.2) Par.?
arilohena lohasya māraṇaṃ durguṇapradam // (13.3) Par.?
gold:: māraṇa
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / (14.1) Par.?
luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // (14.2) Par.?
gold:: māraṇa
drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / (15.1) Par.?
vicūrṇya luṅgatoyena daradena samanvitam / (15.2) Par.?
jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // (15.3) Par.?
gold:: māraṇa
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / (16.1) Par.?
patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // (16.2) Par.?
gold:: drāvaṇa
maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / (17.1) Par.?
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // (17.2) Par.?
gold:: drāvaṇa
cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / (18.1) Par.?
bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // (18.2) Par.?
gold:: bhasman:: medic. application
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / (19.1) Par.?
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // (19.2) Par.?
gold:: amārita:: medic. properties
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / (20.1) Par.?
asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // (20.2) Par.?
silver:: subtypes
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam / (21.1) Par.?
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // (21.2) Par.?
silver:: sahaja
kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / (22.1) Par.?
tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // (22.2) Par.?
silver:: khanija
himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat / (23.1) Par.?
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // (23.2) Par.?
silver:: pādarūpya
śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / (24.1) Par.?
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // (24.2) Par.?
silver:: parīkṣā:: good quality
ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / (25.1) Par.?
śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (25.2) Par.?
silver:: parīkṣā:: bad quality
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (26.1) Par.?
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // (26.2) Par.?
silver:: medic. properties
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / (27.1) Par.?
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // (27.2) Par.?
silver:: medic. properties (2)
raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / (28.1) Par.?
rasāyanavidhānena sarvarogāpahārakam // (28.2) Par.?
silver:: śodhana
taile takre gavāṃ mūtre hyāranāle kulatthaje / (29.1) Par.?
kramānniṣecayettaptaṃ drāve drāve tu saptadhā / (29.2) Par.?
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // (29.3) Par.?
silver:: aśuddha:: medic. properties
āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / (30.1) Par.?
aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (30.2) Par.?
silver:: śodhana
nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / (31.1) Par.?
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // (31.2) Par.?
silver:: śodhana
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / (32.1) Par.?
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // (32.2) Par.?
jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / (33.1) Par.?
itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // (33.2) Par.?
silver:: māraṇa
lakucadravasūtābhyāṃ tārapatraṃ pralepayet / (34.1) Par.?
ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // (34.2) Par.?
svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / (35.1) Par.?
svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / (35.2) Par.?
puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // (35.3) Par.?
silver:: māraṇa
mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / (36.1) Par.?
triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // (36.2) Par.?
silver:: nirutthīkaraṇa
bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / (37.1) Par.?
mārayetpuṭayogena nirutthaṃ jāyate dhruvam // (37.2) Par.?
silver:: māraṇa:: niruttha
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (38.1) Par.?
mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // (38.2) Par.?
śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / (39.1) Par.?
caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // (39.2) Par.?
silver, gold:: drāvaṇa
saptadhā naramūtreṇa bhāvayeddevadālikām / (40.1) Par.?
taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // (40.2) Par.?
silver:: medic. application
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / (41.1) Par.?
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // (41.2) Par.?
copper:: subtypes
mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / (42.1) Par.?
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // (42.2) Par.?
copper:: mleccha:: properties
sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / (43.1) Par.?
kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // (43.2) Par.?
copper:: nepāla:: parīkṣā
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / (44.1) Par.?
nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // (44.2) Par.?
copper:: parīkṣā:: bad quality
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / (45.1) Par.?
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // (45.2) Par.?
copper:: medic. properties
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / (46.1) Par.?
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (46.2) Par.?
copper:: aśuddha:: medic. properties
aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / (47.1) Par.?
vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // (47.2) Par.?
utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / (48.1) Par.?
viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // (48.2) Par.?
copper:: śodhana
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / (49.1) Par.?
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / (49.2) Par.?
pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // (49.3) Par.?
copper:: śodhana
tāmranirmalapatrāṇi liptvā nimbvambusindhunā / (50.1) Par.?
dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // (50.2) Par.?
copper:: śodhana
nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / (51.1) Par.?
viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // (51.2) Par.?
copper:: śodhana
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (52.1) Par.?
śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // (52.2) Par.?
copper:: māraṇa
jambīrarasasampiṣṭarasagandhakalepitam / (53.1) Par.?
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // (53.2) Par.?
copper:: māraṇa
athavā māritaṃ tāmramamlenaikena marditam / (54.1) Par.?
tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // (54.2) Par.?
śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / (55.1) Par.?
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // (55.2) Par.?
copper:: māraṇa
tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / (56.1) Par.?
kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // (56.2) Par.?
amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / (57.1) Par.?
samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / (57.2) Par.?
bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // (57.3) Par.?
copper:: medic. application
sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / (58.1) Par.?
piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // (58.2) Par.?
channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / (59.1) Par.?
mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // (59.2) Par.?
avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / (60.1) Par.?
pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // (60.2) Par.?
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / (61.1) Par.?
gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // (61.2) Par.?
doṣatrayasamudbhūtānāmayāñjayati dhruvam / (62.1) Par.?
rogānupānasahitaṃ jayeddhātugataṃ jvaram / (62.2) Par.?
rase rasāyane tāmraṃ yojayedyuktamātrayā // (62.3) Par.?
somanātha
śulbatulyena sūtena balinā tatsamena ca / (63.1) Par.?
tadardhāṃśena tālena śilayā ca tadardhayā // (63.2) Par.?
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / (64.1) Par.?
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // (64.2) Par.?
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / (65.1) Par.?
prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // (65.2) Par.?
tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / (66.1) Par.?
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // (66.2) Par.?
iron:: subtypes
muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // (67) Par.?
muṇḍa:: subtypes
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (68) Par.?
mṛdu:: phys. properties
drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // (69) Par.?
kuṇṭha:: phys. properties
hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // (70) Par.?
kaḍāra:: phys. properties
yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // (71) Par.?
muṇḍa:: medic. properties
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / (72.1) Par.?
gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // (72.2) Par.?
iron:: aśuddha:: medic. properties
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / (73.1) Par.?
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // (73.2) Par.?
tīkṣṇaloha:: subtypes
kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram / (74.1) Par.?
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (74.2) Par.?
kharaloha:: phys. properties
paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / (75.1) Par.?
namane bhaṅguraṃ yattatkharalohamudāhṛtam // (75.2) Par.?
sāra
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / (76.1) Par.?
pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // (76.2) Par.?
hṛnnāla
kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / (77.1) Par.?
chedane cātiparuṣaṃ hṛnnālamiti kathyate // (77.2) Par.?
pogara
aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / (78.1) Par.?
cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // (78.2) Par.?
vājira
pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / (79.1) Par.?
nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // (79.2) Par.?
kālāyasa
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / (80.1) Par.?
lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // (80.2) Par.?
tīkṣṇaloha:: khara:: medic. properties
rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / (81.1) Par.?
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // (81.2) Par.?
kharalohātparaṃ sarvamekaikasmācchatottaram // (82) Par.?
kānta:: subtypes
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / (83.1) Par.?
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (83.2) Par.?
kānta:: subtypes:: mukha
ekadvitricatuṣpañcasarvatomukham eva tat / (84.1) Par.?
kānta:: subtypes:: colour
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / (84.2) Par.?
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // (84.3) Par.?
sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / (85.1) Par.?
raktavarṇaṃ tathā cāpi rasabandhe praśasyate // (85.2) Par.?
bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā / (86.1) Par.?
uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // (86.2) Par.?
bhrāmaka
bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // (87) Par.?
cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā // (88) Par.?
drāvaka
sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // (89) Par.?
romakānta
tadromakāntaṃ sphuṭitād yato romodgamo bhavet // (90) Par.?
kānta:: subtypes:: mukha
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / (91.1) Par.?
catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // (91.2) Par.?
kānta:: subtypes:: medic. properties
bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / (92.1) Par.?
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // (92.2) Par.?
madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // (93) Par.?
kānta:: collecting
kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / (94.1) Par.?
mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // (94.2) Par.?
kānta:: parīkṣā (?)
pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / (95.1) Par.?
pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // (95.2) Par.?
kānta:: medic. properties
kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / (96.1) Par.?
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // (96.2) Par.?
samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / (97.1) Par.?
tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // (97.2) Par.?
nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // (98) Par.?
ādau mantrastataḥ karma kartavyaṃ mantra ucyate // (99) Par.?
oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / (100.1) Par.?
lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / (100.2) Par.?
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // (100.3) Par.?
iron:: śodhana
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / (101.1) Par.?
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // (101.2) Par.?
iron:: śodhana:: giridoṣa
kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / (102.1) Par.?
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (102.2) Par.?
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (103.1) Par.?
evaṃ pralīyate doṣo girijo lohasambhavaḥ // (103.2) Par.?
iron:: śodhana:: giridoṣa
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / (104.1) Par.?
triphalākvathite nūnaṃ giridoṣam ayastyajet // (104.2) Par.?
iron:: śodhana:: giridoṣa
ciñcāphalajalakvāthādayo doṣam udasyati // (105) Par.?
iron:: māraṇa:: vāritara
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / (106.1) Par.?
recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // (106.2) Par.?
cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / (107.1) Par.?
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // (107.2) Par.?
dhātrīphalarasair yadvā triphalākvathitodakaiḥ / (108.1) Par.?
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // (108.2) Par.?
iron:: māraṇa
snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / (109.1) Par.?
pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // (109.2) Par.?
tīkṣṇaloha:: māraṇa
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / (110.1) Par.?
dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // (110.2) Par.?
kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / (111.1) Par.?
tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // (111.2) Par.?
dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / (112.1) Par.?
taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // (112.2) Par.?
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram / (113.1) Par.?
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // (113.2) Par.?
kānta:: medic. properties
kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / (114.1) Par.?
yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / (114.2) Par.?
nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam / (114.3) Par.?
sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // (114.4) Par.?
iron (gen.):: māraṇa
hiṅgulasya palānpañca nārīstanyena peṣayet / (115.1) Par.?
tena lohasya patrāṇi lepayetpalapañcakam // (115.2) Par.?
ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / (116.1) Par.?
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // (116.2) Par.?
piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / (117.1) Par.?
catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (117.2) Par.?
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // (117.3) Par.?
tīkṣṇaloha:: māraṇa
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / (118.1) Par.?
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / (118.2) Par.?
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // (118.3) Par.?
tīkṣṇaloha:: māraṇa
yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / (119.1) Par.?
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // (119.2) Par.?
śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / (120.1) Par.?
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // (120.2) Par.?
iron (gen.):: māraṇa:: niruttha
matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ / (121.1) Par.?
vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // (121.2) Par.?
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / (122.1) Par.?
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // (122.2) Par.?
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / (123.1) Par.?
punaśca pūrvavad dhmātvā mārayedakhilāyasam // (123.2) Par.?
khaṇḍayitvā tato gandhaguḍatriphalayā saha / (124.1) Par.?
puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // (124.2) Par.?
iron (gen.):: māraṇa
samagandham ayaścūrṇaṃ kumārīvāribhāvitam / (125.1) Par.?
puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // (125.2) Par.?
iron (gen.):: māraṇa
jambīrarasasaṃyukte darade taptamāyasam / (126.1) Par.?
bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // (126.2) Par.?
iron (gen.):: māraṇa
gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / (127.1) Par.?
triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // (127.2) Par.?
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / (128.1) Par.?
divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / (128.2) Par.?
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // (128.3) Par.?
kāntaloha:: śodhana
yatpātrādhyuṣite toye tailabindurna sarpati / (129.1) Par.?
tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // (129.2) Par.?
ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / (130.1) Par.?
evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // (130.2) Par.?
mṛtasūtasya pādena praliptāni puṭānale / (131.1) Par.?
pacettulyena vā tāpyagandhāśmaharatejasā // (131.2) Par.?
taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / (132.1) Par.?
kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // (132.2) Par.?
iron:: māraṇa:: vāritara
śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / (133.1) Par.?
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // (133.2) Par.?
yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / (134.1) Par.?
ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // (134.2) Par.?
dhānyarāśau nyasetpaścāttridinānte samuddharet / (135.1) Par.?
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / (135.2) Par.?
kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // (135.3) Par.?
metals:: māraṇa
svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / (136.1) Par.?
siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // (136.2) Par.?
anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / (137.1) Par.?
triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // (137.2) Par.?
etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / (138.1) Par.?
hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // (138.2) Par.?
iron:: mṛta:: medic. properties
lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / (139.1) Par.?
gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // (139.2) Par.?
mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / (140.1) Par.?
abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // (140.2) Par.?
kānta:: optimal:: phys. properties
pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // (141) Par.?
tīkṣṇa:: drāvaṇa
triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / (142.1) Par.?
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // (142.2) Par.?
tīkṣṇa:: drāvaṇa
suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / (143.1) Par.?
vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // (143.2) Par.?
kānta:: drāvaṇa
suradālibhavaṃ bhasma naramūtreṇa gālitam / (144.1) Par.?
triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // (144.2) Par.?
iron (gen.):: drāvaṇa
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / (145.1) Par.?
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // (145.2) Par.?
iron (gen.):: drāvaṇa
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / (146.1) Par.?
tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // (146.2) Par.?
iron:: aśuddha:: medic. properties
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / (147.1) Par.?
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // (147.2) Par.?
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / (148.1) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / (148.2) Par.?
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // (148.3) Par.?
āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā / (149.1) Par.?
ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // (149.2) Par.?
maṇḍūra:: preparation
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (150.1) Par.?
secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / (150.2) Par.?
maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // (150.3) Par.?
maṇḍūra:: preparation
gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / (151.1) Par.?
lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / (151.2) Par.?
taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // (151.3) Par.?
muṇḍa:: maṇḍūra:: medic. properties
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (152.1) Par.?
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // (152.2) Par.?
tin:: subtypes
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / (153.1) Par.?
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (153.2) Par.?
khura:: mṛta:: parīkṣā
dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam / (154.1) Par.?
miśraka:: phys. properties
niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // (154.2) Par.?
tin:: medic. properties
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / (155.1) Par.?
mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // (155.2) Par.?
khura:: śodhana
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (156.1) Par.?
viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // (156.2) Par.?
miśraka:: śodhana
amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / (157.1) Par.?
kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // (157.2) Par.?
metals:: śodhana
śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / (158.1) Par.?
nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // (158.2) Par.?
tin:: māraṇa
satālenārkadugdhena liptvā vaṃgadalāni ca / (159.1) Par.?
bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / (159.2) Par.?
mardayitvā caredbhasma tadrasādiṣu śasyate // (159.3) Par.?
tin:: māraṇa
pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / (160.1) Par.?
svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / (160.2) Par.?
mardayitvā caredbhasma tadrasādiṣu śasyate // (160.3) Par.?
tin:: māraṇa
palāśadravayuktena vaṃgapatraṃ pralepayet / (161.1) Par.?
tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // (161.2) Par.?
tin:: māraṇa
bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / (162.1) Par.?
ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // (162.2) Par.?
tin:: formulations
vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / (163.1) Par.?
mardayetkanakāmbhobhirnimbapatrarasairapi // (163.2) Par.?
dāḍimasya mayūrasya rasena ca pṛthak pṛthak / (164.1) Par.?
bhūpālāvartabhasmātha vinikṣipya samāṃśakam // (164.2) Par.?
gomūlakaśilādhātujalaiḥ samyagvimardayet / (165.1) Par.?
tato guggulatoyena mardayitvā dināṣṭakam // (165.2) Par.?
viśoṣya paricūrṇyātha samabhāgena yojayet / (166.1) Par.?
ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // (166.2) Par.?
tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / (167.1) Par.?
gotakrapiṣṭarajanīsāreṇa saha pāyayet // (167.2) Par.?
caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam / (168.1) Par.?
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // (168.2) Par.?
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / (169.1) Par.?
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // (169.2) Par.?
lead:: śuddha:: parīkṣā
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (170.1) Par.?
pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (170.2) Par.?
lead:: medic. properties
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / (171.1) Par.?
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (171.2) Par.?
lead:: śodhana
sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / (172.1) Par.?
drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / (172.2) Par.?
nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // (172.3) Par.?
lead:: māraṇa
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / (173.1) Par.?
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // (173.2) Par.?
bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / (174.1) Par.?
palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // (174.2) Par.?
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / (175.1) Par.?
gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // (175.2) Par.?
arjunasyākṣavṛkṣasya mahārājagirerapi / (176.1) Par.?
dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // (176.2) Par.?
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / (177.1) Par.?
vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // (177.2) Par.?
raktaṃ tajjāyate bhasma kapotacchāyameva vā / (178.1) Par.?
nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // (178.2) Par.?
lead:: māraṇa
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / (179.1) Par.?
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // (179.2) Par.?
lead:: māraṇa:: niruttha
aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / (180.1) Par.?
kṣipennāgaṃ pacetpātre cālayellohacāṭunā // (180.2) Par.?
yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā / (181.1) Par.?
jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // (181.2) Par.?
svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (182.1) Par.?
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / (182.2) Par.?
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // (182.3) Par.?
lead:: māraṇa:: niruttha
śilayā ravidugdhena nāgapatrāṇi lepayet / (183.1) Par.?
mārayetpuṭayogena nirutthaṃ jāyate tathā // (183.2) Par.?
lead:: formulations
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / (184.1) Par.?
pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // (184.2) Par.?
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / (185.1) Par.?
sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // (185.2) Par.?
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / (186.1) Par.?
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet // (186.2) Par.?
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / (187.1) Par.?
aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // (187.2) Par.?
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / (188.1) Par.?
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // (188.2) Par.?
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram / (189.1) Par.?
sarvānudakadoṣāṃśca tattadrogānupānataḥ // (189.2) Par.?
brass:: subtypes
rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // (190) Par.?
rītikā:: parīkṣā
saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // (191) Par.?
kākatuṇḍī:: parīkṣā
evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // (192) Par.?
rītikā:: medic. properties
rītistiktarasā rūkṣā jantughnī sāsrapittanut / (193.1) Par.?
pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // (193.2) Par.?
kākatuṇḍī:: medic. properties
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / (194.1) Par.?
yakṛtplīhaharā śītavīryā ca parikīrtitā // (194.2) Par.?
brass:: rīti:: phys. properties
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / (195.1) Par.?
susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // (195.2) Par.?
rīti:: parīkṣā:: bad quality
pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / (196.1) Par.?
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // (196.2) Par.?
rīti:: śodhana
taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / (197.1) Par.?
pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // (197.2) Par.?
rīti:: māraṇa
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / (198.1) Par.?
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // (198.2) Par.?
rīti:: māraṇa
tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // (199) Par.?
brass:: pittalarasāyana
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / (200.1) Par.?
trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // (200.2) Par.?
brahmabījājamodāgnibhallātatilasaṃyutam / (201.1) Par.?
sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / (201.2) Par.?
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // (201.3) Par.?
brass:: drāvaṇa
suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ / (202.1) Par.?
chāgena kṛṣṇavarṇena mattena taruṇena ca // (202.2) Par.?
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / (203.1) Par.?
caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / (203.2) Par.?
dehalohakarī proktā yuktā rasarasāyane // (203.3) Par.?
bronze:: production
aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / (204.1) Par.?
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // (204.2) Par.?
bronze:: parīkṣā:: good quality
tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / (205.1) Par.?
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // (205.2) Par.?
bronze:: parīkṣā:: bad quality
tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / (206.1) Par.?
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // (206.2) Par.?
bronze:: medic. properties
kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / (207.1) Par.?
kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // (207.2) Par.?
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / (208.1) Par.?
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // (208.2) Par.?
bronze:: śodhana
taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // (209) Par.?
bronze:: māraṇa:: niruttha
mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // (210) Par.?
bronze:: māraṇa
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet / (211.1) Par.?
kāṃsyārakūṭapatrāṇi tena kalkena lepayet / (211.2) Par.?
ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // (211.3) Par.?
vartaloha
kāṃsyārkarītilohāhijātaṃ tadvartalohakam / (212.1) Par.?
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // (212.2) Par.?
vartaloha:: medic. properties
himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / (213.1) Par.?
rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // (213.2) Par.?
tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / (214.1) Par.?
amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // (214.2) Par.?
vartaloha:: śodhana
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // (215) Par.?
vartaloha:: māraṇa
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / (216.1) Par.?
teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // (216.2) Par.?
mercury:: preparation with mahārasas etc.
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / (217.1) Par.?
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // (217.2) Par.?
ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / (218.1) Par.?
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // (218.2) Par.?
bhūnāga:: sattva
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / (219.1) Par.?
tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // (219.2) Par.?
dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / (220.1) Par.?
nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // (220.2) Par.?
taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / (221.1) Par.?
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // (221.2) Par.?
svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / (222.1) Par.?
ravakān rājikātulyān reṇūn atibharānvitān // (222.2) Par.?
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / (223.1) Par.?
prakṣālya ravakānāśu samādāya prayatnataḥ // (223.2) Par.?
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / (224.1) Par.?
kharasattvam idaṃ proktaṃ rasāyanamanuttamam / (224.2) Par.?
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // (224.3) Par.?
bhūnāga:: sattva
bhujaṅgamānupādāya catuṣprasthasamanvitān / (225.1) Par.?
suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // (225.2) Par.?
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / (226.1) Par.?
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // (226.2) Par.?
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / (227.1) Par.?
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // (227.2) Par.?
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / (228.1) Par.?
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // (228.2) Par.?
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / (229.1) Par.?
śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // (229.2) Par.?
prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / (230.1) Par.?
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // (230.2) Par.?
bhūnāga:: mudrikā (?)
bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / (231.1) Par.?
taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // (231.2) Par.?
tailapātana
mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike / (232.1) Par.?
kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām / (232.2) Par.?
tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // (232.3) Par.?
tailapātana
saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / (233.1) Par.?
kāñjikena tatastena kalkena parimardayet // (233.2) Par.?
rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / (234.1) Par.?
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / (234.2) Par.?
tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // (234.3) Par.?
taila:: pātana
aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / (235.1) Par.?
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // (235.2) Par.?
svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / (236.1) Par.?
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // (236.2) Par.?
adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / (237.1) Par.?
evaṃ kandukayantreṇa sarvatailānyupāharet // (237.2) Par.?
aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā // (238) Par.?
taila:: pātana
vākucidevadālyośca karkoṭīmūlato bhavet // (239) Par.?
taila:: viṣamuṣṭi
apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // (240) Par.?
taila:: jaipāla
mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // (241) Par.?
taila:: vākucī
kvāthai raktāpāmārgasya vākucītailamāharet // (242) Par.?
taila:: pātana
kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / (243.1) Par.?
kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / (243.2) Par.?
dhānyarāśigataṃ paścāduddhṛtya tailamāharet // (243.3) Par.?
Duration=1.2898108959198 secs.