Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasaśāstrāṇi sarvāṇi samālocya yathākramam / (1.1) Par.?
sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā // (1.2) Par.?
na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ / (2.1) Par.?
śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk // (2.2) Par.?
ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ / (3.1) Par.?
mantrasiddho mahāvīro niścalaśivavatsalaḥ // (3.2) Par.?
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ / (4.1) Par.?
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / (4.2) Par.?
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // (4.3) Par.?
gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / (5.1) Par.?
nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ // (5.2) Par.?
dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / (6.1) Par.?
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ / (6.2) Par.?
ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye // (6.3) Par.?
sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ / (7.1) Par.?
kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi // (7.2) Par.?
nāstikā ye durācārāścumbakā guruto'parāt / (8.1) Par.?
vidyāṃ grahītumicchati cauryacchadmakhalotsavāt // (8.2) Par.?
na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam / (9.1) Par.?
kurvanti yadi mohena nāśayanti svakaṃ dhanam / (9.2) Par.?
iha loke sukhaṃ nāsti paraloke tathaiva ca // (9.3) Par.?
tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ / (10.1) Par.?
tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye / (10.2) Par.?
hastamastakayogena varaṃ labdhvā susādhayet // (10.3) Par.?
ātaṅkarahite deśe dharmarājye manorame / (11.1) Par.?
umāmaheśvaropete samṛddhe nagare śubhe // (11.2) Par.?
kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā / (12.1) Par.?
atyantopavane ramye caturdvāropaśobhite // (12.2) Par.?
tatra śālā prakartavyā suvistīrṇā manoramā / (13.1) Par.?
samyagvātāyanopetā divyacitrair vicitritā // (13.2) Par.?
tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam / (14.1) Par.?
atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam // (14.2) Par.?
dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam / (15.1) Par.?
bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam // (15.2) Par.?
bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā / (16.1) Par.?
tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā // (16.2) Par.?
niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam / (17.1) Par.?
amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet // (17.2) Par.?
dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet / (18.1) Par.?
talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ // (18.2) Par.?
liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt / (19.1) Par.?
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // (19.2) Par.?
brahmahatyāsahasrāṇi gohatyāścāyutāni hi / (20.1) Par.?
tatkṣaṇād vilayaṃ yānti rasaliṅgasya darśanāt // (20.2) Par.?
sparśanātprāpyate muktiriti satyaṃ śivoditam / (21.1) Par.?
āgneyyāṃ śrīghoreṇa mantrarājena cārcayet // (21.2) Par.?
aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam / (22.1) Par.?
pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet // (22.2) Par.?
tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām / (23.1) Par.?
akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / (23.2) Par.?
dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet // (23.3) Par.?
vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā // (24) Par.?
anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / (25.1) Par.?
nandībhṛṅgīmahākālakulīrān pūrvadikkramāt / (25.2) Par.?
pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ // (25.3) Par.?
eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye // (26) Par.?
rasavidyā śivenoktā dātavyā sādhakāya vai / (27.1) Par.?
yathoktena vidhānena guruṇā muditātmanā // (27.2) Par.?
sumuhūrte sunakṣatre candratārābalānvite / (28.1) Par.?
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // (28.2) Par.?
sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / (29.1) Par.?
gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // (29.2) Par.?
pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / (30.1) Par.?
tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak // (30.2) Par.?
aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet / (31.1) Par.?
kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // (31.2) Par.?
yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā / (32.1) Par.?
surūpā taruṇī bhinnā vistīrṇajaghanā śubhā // (32.2) Par.?
saṃkīrṇahṛdayā pīnastanabhāreṇa namritā / (33.1) Par.?
cumbanāliṅgasparśakomalā mṛdubhāṣiṇī // (33.2) Par.?
aśvatthapattrasadṛśayonideśasuśobhitā / (34.1) Par.?
kṛṣṇapakṣe puṣpavatī sā nārī kālinī smṛtā / (34.2) Par.?
rasabandhe prayoge ca uttamā sā rasāyane // (34.3) Par.?
tadabhāve surūpā tu yā kācit taruṇāṅganā / (35.1) Par.?
tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / (35.2) Par.?
karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā // (35.3) Par.?
evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ / (36.1) Par.?
susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ // (36.2) Par.?
aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ / (37.1) Par.?
yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā // (37.2) Par.?
athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / (38.1) Par.?
oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām / (38.2) Par.?
anayā pūjayeddevīṃ śaktim aṅkuśavidyayā // (38.3) Par.?
daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake / (39.1) Par.?
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam // (39.2) Par.?
kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām / (40.1) Par.?
ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // (40.2) Par.?
vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam / (41.1) Par.?
kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam // (41.2) Par.?
karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam / (42.1) Par.?
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / (42.2) Par.?
pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat // (42.3) Par.?
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / (43.1) Par.?
bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt // (43.2) Par.?
uparasa
gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam / (44.1) Par.?
rājāvarto gairikaṃ ca khyātā uparasā amī / (44.2) Par.?
pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt // (44.3) Par.?
mahārasa
rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam / (45.1) Par.?
hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / (45.2) Par.?
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // (45.3) Par.?
pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / (46.1) Par.?
paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake / (46.2) Par.?
sarvametad aghoreṇa pūjayed aṅkuśānvitam // (46.3) Par.?
viḍaṃ kāñjikayantrāṇi kṣāramṛllavaṇāni ca / (47.1) Par.?
koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ // (47.2) Par.?
bhastrikā daṇḍikānekā śilā khalvānyulūkhalam / (48.1) Par.?
svarṇakāropakaraṇaṃ samastatulanāni ca // (48.2) Par.?
mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca / (49.1) Par.?
divyauṣadhīnāṃ vargāśca rañjakasnehanāni ca / (49.2) Par.?
etāni dvārabāhye tu mūlamantreṇa pūjayet // (49.3) Par.?
vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ / (50.1) Par.?
anena mantreṇa bhairavaṃ tatra pūjayet / (50.2) Par.?
sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā // (50.3) Par.?
vyālācāryaś candrasenaḥ subuddhirnaravāhanaḥ / (51.1) Par.?
nāgārjuno ratnaghoṣaḥ surānando yaśodhanaḥ // (51.2) Par.?
indraśca māṇḍavyaścarpaṭī śūrasenakaḥ / (52.1) Par.?
āgamo nāgabuddhiś ca khaṇḍaḥ kāpāliko mataḥ // (52.2) Par.?
kāmāris tāntrikaḥ śambhur laṅkālampaṭaśāradau / (53.1) Par.?
bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ // (53.2) Par.?
ete sarve tu sūtendrā rasasiddhā mahābalāḥ / (54.1) Par.?
caranti sarvalokeṣu nityā bhogaparāyaṇāḥ // (54.2) Par.?
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ / (55.1) Par.?
vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam // (55.2) Par.?
harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ / (56.1) Par.?
kumārīyoginīyogīśvarānmelakasādhakān / (56.2) Par.?
tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ // (56.3) Par.?
ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / (57.1) Par.?
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // (57.2) Par.?
anyathā yo vimūḍhātmā mantradīkṣākramādvinā / (58.1) Par.?
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // (58.2) Par.?
nāsau siddhimavāpnoti yatnakoṭiśatairapi / (59.1) Par.?
tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām // (59.2) Par.?
samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ / (60.1) Par.?
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ // (60.2) Par.?
rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave / (61.1) Par.?
rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca // (61.2) Par.?
gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā / (62.1) Par.?
rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ // (62.2) Par.?
rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam / (63.1) Par.?
bhaved vīryavatī guptā nirvīryā ca prakāśanāt // (63.2) Par.?
na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā / (64.1) Par.?
rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham // (64.2) Par.?
Duration=0.43873286247253 secs.