Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasaśālāṃ prakurvīta sarvabādhāvivarjite / (1.1) Par.?
sarvauṣadhimaye deśe ramye kūpasamanvite // (1.2) Par.?
yakṣatryakṣasahasrākṣadigvibhāge suśobhane / (2.1) Par.?
nānopakaraṇopetāṃ prākāreṇa suśobhitām // (2.2) Par.?
śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / (3.1) Par.?
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // (3.2) Par.?
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / (4.1) Par.?
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / (4.2) Par.?
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // (4.3) Par.?
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / (5.1) Par.?
sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // (5.2) Par.?
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ / (6.1) Par.?
bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // (6.2) Par.?
svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / (7.1) Par.?
karaṇāni vicitrāṇi dravyāṇyapi samāharet // (7.2) Par.?
kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / (8.1) Par.?
āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // (8.2) Par.?
sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / (9.1) Par.?
cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // (9.2) Par.?
sieve
cālanī trividhā proktā tatsvarūpaṃ ca kathyate / (10.1) Par.?
vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / (10.2) Par.?
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // (10.3) Par.?
sieve:: v.2
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // (11) Par.?
karṇikārasya śālmalyā harijātasya kambayā / (12.1) Par.?
caturaṅgulavistārayuktayā nirmitā śubhā // (12.2) Par.?
sieve:: kuṇḍalī
kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā / (13.1) Par.?
vājivālāmbarānaddhatalā cālanikā parā / (13.2) Par.?
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // (13.3) Par.?
mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / (14.1) Par.?
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / (14.2) Par.?
śikhitra, śarkarā
śikhitrā govaraṃ caiva śarkarā ca sitopalā // (14.3) Par.?
charcoal
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // (15) Par.?
charcoal:: kokila
kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // (16) Par.?
dried cowdung
piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / (17.1) Par.?
giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // (17.2) Par.?
kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // (18) Par.?
bottle
kūpikā kupikā siddhā golā caiva giriṇḍikā // (19) Par.?
caṣakaparyāyāḥ
caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā / (20.1) Par.?
kañcolī grāhikā ceti nāmānyekārthakāni hi // (20.2) Par.?
śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / (21.1) Par.?
kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / (21.2) Par.?
pālikā karṇikā caiva śākacchedanaśastrakāḥ // (21.3) Par.?
śālāsammārjanādyaṃ hi rasapākāntakarma yat / (22.1) Par.?
tatropayogi yaccānyattatsarvaṃ paravidyayā // (22.2) Par.?
śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet / (23.1) Par.?
anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // (23.2) Par.?
rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / (24.1) Par.?
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // (24.2) Par.?
rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // (25) Par.?
sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // (26) Par.?
dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / (27.1) Par.?
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // (27.2) Par.?
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / (28.1) Par.?
anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // (28.2) Par.?
adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / (29.1) Par.?
kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // (29.2) Par.?
nigrahamantrajñāste yojyā nidhisādhane // (30) Par.?
baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ / (31.1) Par.?
bhūtatrāsanavidyāśca te yojyā balisādhane // (31.2) Par.?
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / (32.1) Par.?
yaminaḥ pathyabhoktāro yojanīyā rasāyane // (32.2) Par.?
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ / (33.1) Par.?
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // (33.2) Par.?
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / (34.1) Par.?
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // (34.2) Par.?
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām / (35.1) Par.?
saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // (35.2) Par.?
daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / (36.1) Par.?
hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // (36.2) Par.?
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / (37.1) Par.?
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // (37.2) Par.?
Duration=0.21639800071716 secs.