Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathyate somadevena mugdhavaidyaprabuddhaye / (1.1) Par.?
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // (1.2) Par.?
dhanvantaribhāga
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / (2.1) Par.?
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // (2.2) Par.?
rudrabhāga (Def.)
bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / (3.1) Par.?
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // (3.2) Par.?
viśvāsaghātaka (bad physician/alchemist)
pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / (4.1) Par.?
dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // (4.2) Par.?
kajjalī
dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / (5.1) Par.?
suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // (5.2) Par.?
rasapaṅka
sadravā marditā saiva rasapaṅka iti smṛtā // (6) Par.?
piṣṭī (1)
arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / (7.1) Par.?
arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // (7.2) Par.?
piṣṭī (2)
khalle vimardya gandhena dugdhena saha pāradam / (8.1) Par.?
peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // (8.2) Par.?
pātanapiṣṭī
caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / (9.1) Par.?
bhavet pātanapiṣṭī sā rasasyottamasiddhidā // (9.2) Par.?
kṛṣṭī
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / (10.1) Par.?
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // (10.2) Par.?
piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // (11) Par.?
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // (12) Par.?
varalohakam
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / (13.1) Par.?
sagandhalakucadrāve nirgataṃ varalohakam // (13.2) Par.?
hemaraktī
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // (14) Par.?
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (15.1) Par.?
tārasya rañjanī cāpi bījarāgavidhāyinī // (15.2) Par.?
tāraraktī
evameva prakartavyā tāraraktī manoharā / (16.1) Par.?
rañjanī khalu rūpyasya bījānāmapi rañjanī // (16.2) Par.?
dala
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / (17.1) Par.?
sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (17.2) Par.?
ā māsakṛtabaddhena rasena saha yojitam / (18.1) Par.?
sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // (18.2) Par.?
śulbanāga
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (19.1) Par.?
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (19.2) Par.?
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (20.1) Par.?
iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // (20.2) Par.?
sādhitastena sūtendro vadane vidhṛto nṛṇām / (21.1) Par.?
nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // (21.2) Par.?
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / (22.1) Par.?
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // (22.2) Par.?
piñjarī
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (23.1) Par.?
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (23.2) Par.?
candrārka
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / (24.1) Par.?
ekatrāvartitāstena candrārkamiti kathyate // (24.2) Par.?
nirvāpaṇam
sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / (25.1) Par.?
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // (25.2) Par.?
kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / (26.1) Par.?
āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // (26.2) Par.?
vāritaram
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // (27) Par.?
rekhapūrṇa
aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / (28.1) Par.?
mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // (28.2) Par.?
apunarbhava
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / (29.1) Par.?
nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // (29.2) Par.?
ūnama, uttama
tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / (30.1) Par.?
haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // (30.2) Par.?
nirutthāpunarbhava
raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / (31.1) Par.?
tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // (31.2) Par.?
bīja
nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / (32.1) Par.?
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // (32.2) Par.?
uttaraṇa
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / (33.1) Par.?
saṃspṛṣṭalohayorekalohasya parināśanam // (33.2) Par.?
tāḍana
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // (34) Par.?
dhānyābhra
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (35.1) Par.?
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (35.2) Par.?
sattva
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (36.1) Par.?
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // (36.2) Par.?
(eka)kolīsaka
koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / (37.1) Par.?
mūṣākaṇṭhamanuprāptair ekakolīsako mataḥ // (37.2) Par.?
passendes Holz fr Holzkohle
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / (38.1) Par.?
durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // (38.2) Par.?
hiṅgulākṛṣṭa
vidyādharākhyayantrasthād ārdrakadrāvamarditāt / (39.1) Par.?
samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // (39.2) Par.?
ghoṣākṛṣṭa
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (40.1) Par.?
muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // (40.2) Par.?
varanāga
tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / (41.1) Par.?
mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // (41.2) Par.?
utthāpana
mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // (42) Par.?
ḍhālana
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // (43) Par.?
capala aus Blei
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / (44.1) Par.?
vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // (44.2) Par.?
na tatpuṭasahasreṇa kṣayamāyāti sarvathā / (45.1) Par.?
capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // (45.2) Par.?
capala aus Zinn
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (46) Par.?
capala fr rasabandha
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // (47) Par.?
sa raso dhātuvādeṣu śasyate na rasāyane / (48.1) Par.?
ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // (48.2) Par.?
dhauta
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / (49.1) Par.?
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (49.2) Par.?
dvaṃdvāna
dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // (50) Par.?
bhañjinī
bhāgād dravyādhikakṣepam anu varṇasuvarṇake / (51.1) Par.?
dravairvā vahnikāgrāso bhañjanī vādibhir matā // (51.2) Par.?
cullakā
pataṅgīkalkato jātā lohe tāre ca hematā / (52.1) Par.?
dināni katicitsthitvā yātyasau cullakā matā // (52.2) Par.?
pataṃgīrāga
rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / (53.1) Par.?
viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // (53.2) Par.?
āvāpa, pratīvāpa, ācchādana
drute dravyāntarakṣepo lohādye kriyate hi yaḥ / (54.1) Par.?
sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // (54.2) Par.?
abhiṣeka
drute vahnisthite lohe viramyāṣṭanimeṣakam / (55.1) Par.?
salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // (55.2) Par.?
nirvāpa
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // (56) Par.?
Zeitpunkt fr āvāpa usw.
pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // (57) Par.?
śuddhāvarta
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / (58.1) Par.?
śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // (58.2) Par.?
bījāvarta
drāvyadravyanibhā jvālā dṛśyate dhamane yadā / (59.1) Par.?
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // (59.2) Par.?
svaṅgaśītala
vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // (60) Par.?
bahiḥśīta
agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // (61) Par.?
svedana
kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / (62.1) Par.?
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // (62.2) Par.?
mardana
uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / (63.1) Par.?
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // (63.2) Par.?
mūrchana
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / (64.1) Par.?
tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // (64.2) Par.?
utthāpana
svedātapādiyogena svarūpāpādanaṃ hi yat / (65.1) Par.?
tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // (65.2) Par.?
naṣṭapiṣṭi
svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / (66.1) Par.?
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // (66.2) Par.?
pātana
uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / (67.1) Par.?
niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // (67.2) Par.?
rodhana
jalasaindhavayuktasya rasasya divasatrayam / (68.1) Par.?
sthitir āsthāpanī kumbhe yāsau rodhanamucyate // (68.2) Par.?
niyamana
rodhanāllabdhavīryasya capalatvanivṛttaye / (69.1) Par.?
kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // (69.2) Par.?
dīpana
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / (70.1) Par.?
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // (70.2) Par.?
grāsamāna
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / (71.1) Par.?
iyatītyucyate yāsau grāsamānaṃ samīritam // (71.2) Par.?
jāraṇā
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / (72.1) Par.?
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // (72.2) Par.?
jāraṇa:: subtypes:: grāsa, ...
grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // (73) Par.?
samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // (74) Par.?
nirmukhajāraṇā
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // (75) Par.?
bīja (def.)
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // (76) Par.?
samukhajāraṇā
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // (77) Par.?
samukharasa/-jāraṇā
evaṃ kṛte raso grāsalolupo mukhavān bhavet / (78.1) Par.?
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / (78.2) Par.?
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // (78.3) Par.?
rākṣasavaktravat
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / (79.1) Par.?
bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // (79.2) Par.?
cāraṇā
rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // (80) Par.?
garbhadruti
grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // (81) Par.?
bāhyadruti
bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / (82.1) Par.?
jāraṇāya rasendrasya sā bāhyadrutir ucyate // (82.2) Par.?
druti (substance)
nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / (83.1) Par.?
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // (83.2) Par.?
druti (process)
auṣadhādhmānayogena lohadhātvādikaṃ tathā / (84.1) Par.?
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // (84.2) Par.?
jāraṇā (saṃskāra)
drutagrāsaparīṇāmo viḍayantrādiyogataḥ / (85.1) Par.?
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // (85.2) Par.?
viḍa
kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / (86.1) Par.?
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // (86.2) Par.?
rañjana
susiddhabījadhātvādijāraṇena rasasya hi / (87.1) Par.?
pītādirāgajananaṃ rañjanaṃ parikīrtitam // (87.2) Par.?
sāraṇā
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / (88.1) Par.?
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // (88.2) Par.?
vedha
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / (89.1) Par.?
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // (89.2) Par.?
vedhabhedāḥ
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // (90) Par.?
lepavedha
lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / (91.1) Par.?
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // (91.2) Par.?
kṣepavedha
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // (92) Par.?
kuntavedha
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / (93.1) Par.?
suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // (93.2) Par.?
dhūmavedha
vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / (94.1) Par.?
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // (94.2) Par.?
śabdavedha
mukhasthitarasenālpalohasya dhamanāt khalu / (95.1) Par.?
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // (95.2) Par.?
udghāṭana
siddhadravyasya sūtena kāluṣyādinivāraṇam / (96.1) Par.?
prakāśanaṃ ca varṇasya tadudghāṭanam īritam // (96.2) Par.?
svedana
kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / (97.1) Par.?
bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // (97.2) Par.?
saṃnyāsa
rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / (98.1) Par.?
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // (98.2) Par.?
svedanasaṃnyāsaguṇāḥ
dvāvetau svedasaṃnyāsau rasarājasya niścitam / (99.1) Par.?
guṇaprabhāvajanakau śīghravyāptikarau tathā // (99.2) Par.?
rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / (100.1) Par.?
vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // (100.2) Par.?
bhavetpaṭhitavāro'yamadhyāyo rasavādinām / (101.1) Par.?
rasakarmāṇi kurvāṇo na sa muhyati kutracit // (101.2) Par.?
Duration=0.27706718444824 secs.