Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1605
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / (1.1) Par.?
samālocya samāsena somadevena sāmpratam // (1.2) Par.?
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / (2.1) Par.?
yantra:: nirukti
yantryate pārado yasmāttasmādyantramiti smṛtam // (2.2) Par.?
dolāyantra
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (3.1) Par.?
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (3.2) Par.?
tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / (4.1) Par.?
baddhvā tu svedayedetaddolāyantramiti smṛtam // (4.2) Par.?
svedanīyantra
sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / (5.1) Par.?
pidhāya pacyate yatra svedanīyantramucyate // (5.2) Par.?
pātanāyantra
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (6.1) Par.?
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (6.2) Par.?
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / (7.1) Par.?
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (7.2) Par.?
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (8.1) Par.?
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / (8.2) Par.?
cullyām āropayed etat pātanāyantramucyate // (8.3) Par.?
adhaḥpātanayantra
athordhvabhājane liptasthāpitasya jale sudhīḥ / (9.1) Par.?
dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // (9.2) Par.?
kacchapayantra
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (10.1) Par.?
tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // (10.2) Par.?
laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / (11.1) Par.?
pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // (11.2) Par.?
svedanato mardanataḥ kacchapayantrasthito raso jarati / (12.1) Par.?
agnibalenaiva tato garbhe dravanti sarvasattvāni // (12.2) Par.?
dīpikāyantra
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (13.1) Par.?
yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // (13.2) Par.?
ḍekīyantra
bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / (14.1) Par.?
kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // (14.2) Par.?
nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / (15.1) Par.?
yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // (15.2) Par.?
agninā tāpito nālāttoye tasminpatatyadhaḥ / (16.1) Par.?
yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi / (16.2) Par.?
jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // (16.3) Par.?
jāraṇāyantra
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (17.1) Par.?
īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // (17.2) Par.?
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / (18.1) Par.?
toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // (18.2) Par.?
jāraṇāyantra (2)
rasonakarasaṃ bhadre yatnato vastragālitam / (19.1) Par.?
dāpayetpracuraṃ yatnādāplāvya rasagandhakau // (19.2) Par.?
sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / (20.1) Par.?
saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // (20.2) Par.?
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / (21.1) Par.?
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // (21.2) Par.?
evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / (22.1) Par.?
taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // (22.2) Par.?
na tatra kṣīyate sūto na ca gacchati kutracit / (23.1) Par.?
anena ca krameṇaiva kuryādgandhakajāraṇam // (23.2) Par.?
vidyādharayantra
yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / (24.1) Par.?
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (24.2) Par.?
tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / (25.1) Par.?
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (25.2) Par.?
somānalayantra
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (26.1) Par.?
somānalam idaṃ proktaṃ jārayedgaganādikam // (26.2) Par.?
garbhayantra
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / (27.1) Par.?
caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // (27.2) Par.?
mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / (28.1) Par.?
loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // (28.2) Par.?
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ / (29.1) Par.?
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // (29.2) Par.?
karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / (30.1) Par.?
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // (30.2) Par.?
haṃsapāka
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (31.1) Par.?
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (31.2) Par.?
pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ / (32.1) Par.?
haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // (32.2) Par.?
vālukāyantra
sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / (33.1) Par.?
śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (33.2) Par.?
bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / (34.1) Par.?
tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // (34.2) Par.?
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / (35.1) Par.?
cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / (35.2) Par.?
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // (35.3) Par.?
vālukāyantra (2)
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (36.1) Par.?
pacyate rasagolādyaṃ vālukāyantram īritam // (36.2) Par.?
lavaṇayantra (1)
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // (37) Par.?
lavaṇayantra (2)
antaḥkṛtarasālepatāmrapātramukhasya ca / (38.1) Par.?
liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // (38.2) Par.?
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / (39.1) Par.?
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (39.2) Par.?
nālikāyantra
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / (40.1) Par.?
niruddhaṃ vipacetprāgvan nālikāyantram īritam // (40.2) Par.?
bhūdharayantra
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (41.1) Par.?
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (41.2) Par.?
puṭayantra
śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / (42.1) Par.?
paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // (42.2) Par.?
koṣṭhīyantra
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / (43.1) Par.?
dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // (43.2) Par.?
valabhīyantra
yatra lohamaye pātre pārśvayorvalayadvayam / (44.1) Par.?
tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // (44.2) Par.?
pūrvapātropari nyasya svalpapātre parikṣipet / (45.1) Par.?
rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // (45.2) Par.?
dviyāmaṃ svedayedeva rasotthāpanahetave / (46.1) Par.?
etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / (46.2) Par.?
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // (46.3) Par.?
tiryakpātanayantra
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (47.1) Par.?
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (47.2) Par.?
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (48.1) Par.?
adhastādrasakumbhasya jvālayettīvrapāvakam // (48.2) Par.?
itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / (49.1) Par.?
tiryakpātanam etaddhi vārttikair abhidhīyate // (49.2) Par.?
pālikāyantra
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (50.1) Par.?
etaddhi pālikāyantraṃ balijāraṇahetave // (50.2) Par.?
ghaṭayantra
catuṣprasthajalādhāraś caturaṅgulikānanaḥ / (51.1) Par.?
ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // (51.2) Par.?
iṣṭikāyantra
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / (52.1) Par.?
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // (52.2) Par.?
gartasya paritaḥ kuryātpālikām aṅgulocchrayām / (53.1) Par.?
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (53.2) Par.?
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (54.1) Par.?
mallapālikayormadhye mṛdā samyaṅ nirudhya ca // (54.2) Par.?
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (55.1) Par.?
iṣṭikāyantram etat syād gandhakaṃ tena jārayet // (55.2) Par.?
hiṅgulākṛṣṭividyādharayantra
sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / (56.1) Par.?
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / (56.2) Par.?
etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (56.3) Par.?
ḍamaruyantra
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / (57.1) Par.?
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // (57.2) Par.?
nābhiyantra
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (58.1) Par.?
gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // (58.2) Par.?
tataś cācchādayet samyag gostanākāramūṣayā / (59.1) Par.?
samyak toyamṛdā ruddhvā samyagatrocyamānayā // (59.2) Par.?
(ins.) toyamṛd
lehavatkṛtababbūlakvāthena parimarditam / (60.1) Par.?
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (60.2) Par.?
iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // (60.3) Par.?
(ins.) vahnimṛd
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / (61.1) Par.?
vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // (61.2) Par.?
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / (62.1) Par.?
vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // (62.2) Par.?
nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ / (63.1) Par.?
vetti śrīsomadevaśca nāparaḥ pṛthivītale // (63.2) Par.?
Fortsetzung: nābhiyantra
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (64.1) Par.?
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / (64.2) Par.?
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // (64.3) Par.?
grastayantra
mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / (65.1) Par.?
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / (65.2) Par.?
sūtendrarandhanārthaṃ hi rasavidbhir udīritam // (65.3) Par.?
sthālīyantra
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / (66.1) Par.?
pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // (66.2) Par.?
dhūpayantra
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (67.1) Par.?
kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // (67.2) Par.?
tiryaglohaśalākāśca tanvīstiryag vinikṣipet / (68.1) Par.?
tanūni svarṇapattrāṇi tāsāmupari vinyaset // (68.2) Par.?
pattrādho nikṣiped dhūmaṃ vakṣyamāṇam ihaiva hi / (69.1) Par.?
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (69.2) Par.?
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / (70.1) Par.?
tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // (70.2) Par.?
rasaścarati vegena drutaṃ garbhe dravanti ca / (71.1) Par.?
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // (71.2) Par.?
dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam / (72.1) Par.?
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // (72.2) Par.?
dhūpayecca yathāyogyairanyairuparasairapi / (73.1) Par.?
dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // (73.2) Par.?
kandukayantra (1)
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (74.1) Par.?
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (74.2) Par.?
adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / (75.1) Par.?
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (75.2) Par.?
kandukayantra (2)
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / (76.1) Par.?
svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / (76.2) Par.?
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (76.3) Par.?
khalva:: grindstone
khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / (77.1) Par.?
ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // (77.2) Par.?
khalva:: pestle
caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / (78.1) Par.?
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / (78.2) Par.?
khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // (78.3) Par.?
khalva:: subtypes
khallayantraṃ tridhā proktaṃ rasādisukhamardane // (79) Par.?
nirudgārau sumasṛṇau kāryau putrikayā yutau // (80) Par.?
khalva:: ardhacandra
utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / (81.1) Par.?
pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // (81.2) Par.?
asminpañcapalaḥ sūto mardanīyo viśuddhaye / (82.1) Par.?
tattadaucityayogena khalleṣvanyeṣu yojayet // (82.2) Par.?
khalva (2)
dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / (83.1) Par.?
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // (83.2) Par.?
mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari / (84.1) Par.?
ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // (84.2) Par.?
taptakhalva
lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ / (85.1) Par.?
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (85.2) Par.?
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (86.1) Par.?
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // (86.2) Par.?
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / (87.1) Par.?
pradravatyativegena sveditā nātra saṃśayaḥ / (87.2) Par.?
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (87.3) Par.?
Duration=0.3723828792572 secs.