Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1626
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
crucible:: synonyms
mūṣā hi krauñcikā proktā kumudī karahāṭikā / (1.1) Par.?
pācanī vahnimitrā ca rasavādibhirīryate // (1.2) Par.?
crucible:: nirukti
muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // (2) Par.?
crucible:: material
upādānaṃ bhavettasyā mṛttikā lohameva ca // (3) Par.?
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / (4.1) Par.?
durjanapraṇipātena dhiglakṣam api māninām // (4.2) Par.?
saṃdhilepa
mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam / (5.1) Par.?
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // (5.2) Par.?
clay for crucibles
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / (6.1) Par.?
cirādhmānasahā sā hi mūṣārtham atiśasyate / (6.2) Par.?
tadabhāve ca vālmīkī kaulālī vā samīryate // (6.3) Par.?
yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / (7.1) Par.?
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // (7.2) Par.?
śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / (8.1) Par.?
laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // (8.2) Par.?
vajramūṣā
mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (9.1) Par.?
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (9.2) Par.?
yogamūṣā
dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / (10.1) Par.?
tattadviḍasamāyuktā tattadviḍavilepitā // (10.2) Par.?
tayā yā vihitā mūṣā yogamūṣeti kathyate / (11.1) Par.?
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (11.2) Par.?
vajradrāvaṇikamūṣā
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (12.1) Par.?
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // (12.2) Par.?
krauñcikā yantramātraṃ hi bahudhā parikīrtitā / (13.1) Par.?
tayā viracitā mūṣā vajradrāvaṇikocitā // (13.2) Par.?
gāramūṣā
dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / (14.1) Par.?
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / (14.2) Par.?
yāmayugmaparidhmānān nāsau dravati vahninā // (14.3) Par.?
varamūṣā
vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / (15.1) Par.?
gārā ca mṛttikātulyā sarvair etair vinirmitā / (15.2) Par.?
varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // (15.3) Par.?
varṇamūṣā
pāṣāṇarahitā raktā raktavargānusādhitā / (16.1) Par.?
mṛttayā sādhitā mūṣā kṣitikhecaralepitā / (16.2) Par.?
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // (16.3) Par.?
rūpyamūṣā
pāṣāṇarahitā śvetā śvetavargānusādhitā / (17.1) Par.?
mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / (17.2) Par.?
raupyamūṣeti sā proktā varṇotkarṣe niyujyate // (17.3) Par.?
viḍamūṣā
tattadbhedamṛdodbhūtā tattadviḍavilepitā / (18.1) Par.?
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // (18.2) Par.?
vajradrāvaṇikamūṣā (2)
gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / (19.1) Par.?
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // (19.2) Par.?
krauñcikā yantramātre hi bahudhā parikīrtitā / (20.1) Par.?
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // (20.2) Par.?
bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā / (21.1) Par.?
sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // (21.2) Par.?
mūṣāpyāyana
drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / (22.1) Par.?
kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // (22.2) Par.?
vṛntākamūṣā
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / (23.1) Par.?
dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // (23.2) Par.?
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / (24.1) Par.?
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (24.2) Par.?
gostanamūṣā
mūṣā yā gostanākārā śikhāyuktapidhānakā / (25.1) Par.?
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (25.2) Par.?
mallamūṣā
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (26.1) Par.?
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (26.2) Par.?
pakvamūṣā
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (27.1) Par.?
pakvamūṣeti sā proktā poṭṭalyādivipācane // (27.2) Par.?
golamūṣā
nirvaktragolakākārā puṭanadravyagarbhiṇī / (28.1) Par.?
golamūṣeti sā proktā satvaradravarodhinī // (28.2) Par.?
mahāmūṣā
tale yā kūrparākārā kramādupari vistṛtā / (29.1) Par.?
sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / (29.2) Par.?
sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // (29.3) Par.?
maṇḍūkamūṣā
maṇḍūkākāramūṣā yā nimnatāyāmavistarā / (30.1) Par.?
ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / (30.2) Par.?
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (30.3) Par.?
mūsala-/muśalamūṣā
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (31.1) Par.?
mūṣā sā mūsalākhyā syāccakribaddharase hitā // (31.2) Par.?
koṣṭhī (general definition)
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / (32.1) Par.?
koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // (32.2) Par.?
aṅgārakoṣṭhī
rājahastasamutsedhā tadardhāyāmavistarā / (33.1) Par.?
caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // (33.2) Par.?
ekabhittau careddvāraṃ vitastyābhogasaṃyutam / (34.1) Par.?
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // (34.2) Par.?
dehalyadho vidhātavyaṃ dhamanāya yathocitam / (35.1) Par.?
prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // (35.2) Par.?
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / (36.1) Par.?
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // (36.2) Par.?
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / (37.1) Par.?
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // (37.2) Par.?
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / (38.1) Par.?
bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // (38.2) Par.?
pātālakoṣṭhī
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / (39.1) Par.?
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // (39.2) Par.?
caturaṅgulavistāranimnatvena samanvitam / (40.1) Par.?
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // (40.2) Par.?
kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / (41.1) Par.?
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // (41.2) Par.?
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / (42.1) Par.?
pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī / (42.2) Par.?
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // (42.3) Par.?
gārakoṣṭhī
dvādaśāṅgulanimnā yā prādeśapramitā tathā / (43.1) Par.?
caturaṅgulataścordhvaṃ valayena samanvitā // (43.2) Par.?
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / (44.1) Par.?
śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / (44.2) Par.?
gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // (44.3) Par.?
vaṅkanāla
mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / (45.1) Par.?
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / (45.2) Par.?
vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // (45.3) Par.?
mūṣākoṣṭhī/tiryakpradhamanakoṣṭhī
koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / (46.1) Par.?
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / (46.2) Par.?
tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // (46.3) Par.?
puṭa
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / (47.1) Par.?
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // (47.2) Par.?
lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / (48.1) Par.?
anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet // (48.2) Par.?
puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam / (49.1) Par.?
jāritādapi sūtendrāllohānām adhiko guṇaḥ // (49.2) Par.?
yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / (50.1) Par.?
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // (50.2) Par.?
mahāpuṭa
nimnavistarataḥ kuṇḍe dvihaste caturasrake / (51.1) Par.?
vanotpalasahasreṇa pūrite puṭanauṣadham // (51.2) Par.?
krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / (52.1) Par.?
vanotpalasahasrārdhaṃ krauñcikopari vinyaset / (52.2) Par.?
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // (52.3) Par.?
gajapuṭa
rājahastapramāṇena caturasraṃ ca nimnakam / (53.1) Par.?
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // (53.2) Par.?
vinyasetkumudīṃ tatra puṭanadravyapūritām / (54.1) Par.?
pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / (54.2) Par.?
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // (54.3) Par.?
vārāhapuṭa
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (55) Par.?
kukkuṭapuṭa
puṭaṃ bhūmitale tattadvitastidvitayocchrayam / (56.1) Par.?
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (56.2) Par.?
kapotapuṭa
yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / (57.1) Par.?
baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // (57.2) Par.?
govara
goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (58.1) Par.?
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (58.2) Par.?
govarapuṭa
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (59.1) Par.?
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (59.2) Par.?
bhāṇḍapuṭa
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (60.1) Par.?
vahninā vihite pāke tadbhāṇḍapuṭamucyate // (60.2) Par.?
vālukāpuṭa
adhastādupariṣṭācca krauñcikācchādyate khalu / (61.1) Par.?
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // (61.2) Par.?
bhūdharapuṭa
vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / (62.1) Par.?
upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // (62.2) Par.?
lāvakapuṭa
ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / (63.1) Par.?
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // (63.2) Par.?
puṭa:: default dimensions
anuktapuṭamāne tu sādhyadravyabalābalāt / (64.1) Par.?
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // (64.2) Par.?
synonyms for upala
piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / (65.1) Par.?
giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // (65.2) Par.?
(a-)kṛtrimalohāni
suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / (66.1) Par.?
ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // (66.2) Par.?
ṣaḍlavaṇa
lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / (67.1) Par.?
sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // (67.2) Par.?
kṣāratraya
kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // (68) Par.?
kṣārapañcaka
palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / (69.1) Par.?
tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // (69.2) Par.?
madhuratraya
ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // (70) Par.?
oil:: for saṃskāras
kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam / (71.1) Par.?
kaṭuvārttākasiddhārthasomarājīvibhītajam // (71.2) Par.?
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / (72.1) Par.?
apāmārgāddevadālīdantītumburuvigrahāt // (72.2) Par.?
aṅkolonmattabhallātapalāśebhyas tathaiva ca / (73.1) Par.?
etebhyastailamādāya rasakarmaṇi yojayet // (73.2) Par.?
vasāvarga
jambūkamaṇḍūkavasā vasā kacchapasambhavā / (74.1) Par.?
karkaṭīśiśumārī ca gośūkaranarodbhavā / (74.2) Par.?
ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // (74.3) Par.?
mūtravarga
mūtrāṇi hastikarabhamahiṣīkharavājinām / (75.1) Par.?
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // (75.2) Par.?
pañcamāhiṣa
māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / (76.1) Par.?
chāgalapañcaka
tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // (76.2) Par.?
amlavarga
amlavetasajambīranimbukaṃ bījapūrakam / (77.1) Par.?
cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // (77.2) Par.?
ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā / (78.1) Par.?
karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // (78.2) Par.?
caṇakāmlaśca sarveṣāmeka eva praśasyate / (79.1) Par.?
amlavetasamekaṃ vā sarveṣāmuttamottamam / (79.2) Par.?
amlavarga:: use
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // (79.3) Par.?
amlapañcaka
koladāḍimavṛkṣāmlacullikācukrikārasaḥ / (80.1) Par.?
pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // (80.2) Par.?
pañcamṛttikā
iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / (81.1) Par.?
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // (81.2) Par.?
viṣavarga
śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam / (82.1) Par.?
pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // (82.2) Par.?
rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api / (83.1) Par.?
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // (83.2) Par.?
upaviṣa
lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā / (84.1) Par.?
nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // (84.2) Par.?
dugdhavarga
hastyaśvavanitā dhenurgardabhī chāgikāvikā / (85.1) Par.?
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // (85.2) Par.?
dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā / (86.1) Par.?
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // (86.2) Par.?
viṣṭhāvarga
pārāvatasya cāṣasya kapotasya kalāpinaḥ / (87.1) Par.?
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ / (87.2) Par.?
viḍvarga:: use
śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // (87.3) Par.?
raktavarga
kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam / (88.1) Par.?
akṣī ca bandhujīvaśca tathā karpūragandhinī / (88.2) Par.?
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // (88.3) Par.?
pītavarga
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (89.1) Par.?
pītavargo 'yamādiṣṭo rasarājasya karmaṇi // (89.2) Par.?
śvetavarga
tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / (90.1) Par.?
sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // (90.2) Par.?
kṛṣṇavarga
kadalī kāravellī ca triphalā nīlikā nalaḥ / (91.1) Par.?
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // (91.2) Par.?
rañjana with colouring vargas
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / (92.1) Par.?
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // (92.2) Par.?
śodhanīyavarga
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // (93) Par.?
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / (94.1) Par.?
kāpālīkaṅguṇadhvaṃsī rasavādibhir ucyate // (94.2) Par.?
varga:: removing hardness of metals
mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk / (95.1) Par.?
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // (95.2) Par.?
varga:: melting of metals
guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / (96.1) Par.?
durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // (96.2) Par.?
kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / (97.1) Par.?
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // (97.2) Par.?
Duration=0.3454418182373 secs.