Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ / (3.1) Par.?
śītapānāsanasthānarajodhūmānilānalaiḥ // (3.2) Par.?
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ / (4.1) Par.?
āmadoṣābhighātastrīkṣayadoṣaprapīḍanaiḥ // (4.2) Par.?
viṣamāśanādhyanaśanaistathā samaśanairapi / (5.1) Par.?
hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate // (5.2) Par.?
muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan / (6.1) Par.?
sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate // (6.2) Par.?
annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā / (7.1) Par.?
vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi // (7.2) Par.?
mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ / (8.1) Par.?
pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca // (8.2) Par.?
tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam / (9.1) Par.?
vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam // (9.2) Par.?
hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak / (10.1) Par.?
cireṇa yamalair vegair yā hikkā sampravartate // (10.2) Par.?
kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet / (11.1) Par.?
vikṛṣṭakālair yā vegair mandaiḥ samabhivartate // (11.2) Par.?
kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā / (12.1) Par.?
nābhipravṛttā yā hikkā ghorā gambhīranādinī // (12.2) Par.?
śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī / (13.1) Par.?
anekopadravayutā gambhīrā nāma sā smṛtā // (13.2) Par.?
marmāṇyāpīḍayantīva satataṃ yā pravartate / (14.1) Par.?
dehamāyamya vegena ghoṣayatyatitṛṣyataḥ / (14.2) Par.?
mahāhikketi sā jñeyā sarvagātraprakampinī // (14.3) Par.?
āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham / (15.1) Par.?
kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau // (15.2) Par.?
prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ / (16.1) Par.?
yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ // (16.2) Par.?
sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ / (17.1) Par.?
nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā // (17.2) Par.?
cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ / (18.1) Par.?
yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā // (18.2) Par.?
sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam / (19.1) Par.?
kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā // (19.2) Par.?
tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra / (20.1) Par.?
madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā // (20.2) Par.?
svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām / (21.1) Par.?
sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ // (21.2) Par.?
śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā / (22.1) Par.?
ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ // (22.2) Par.?
sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat / (23.1) Par.?
kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena // (23.2) Par.?
pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram / (24.1) Par.?
harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam // (24.2) Par.?
rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya // (25.1) Par.?
kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi / (26.1) Par.?
kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham // (26.2) Par.?
pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃ kaṭurohiṇī / (27.1) Par.?
kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca // (27.2) Par.?
catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ / (28.1) Par.?
madhudvitīyāḥ kartavyāste hikkāsu vijānatā // (28.2) Par.?
kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān / (29.1) Par.?
pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān // (29.2) Par.?
virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam / (30.1) Par.?
sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecicca hitāya hikkinām // (30.2) Par.?
Duration=0.17899584770203 secs.