Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
weight units
ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / (1.1) Par.?
ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // (1.2) Par.?
ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / (2.1) Par.?
ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // (2.2) Par.?
ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / (3.1) Par.?
ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / (3.2) Par.?
māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // (3.3) Par.?
weight units
truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / (4.1) Par.?
tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // (4.2) Par.?
ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / (5.1) Par.?
ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // (5.2) Par.?
syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / (6.1) Par.?
dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // (6.2) Par.?
niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / (7.1) Par.?
syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // (7.2) Par.?
karṣa:: synonyms
udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / (8.1) Par.?
akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // (8.2) Par.?
śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / (9.1) Par.?
pala:: synonyms
tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // (9.2) Par.?
paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / (10.1) Par.?
kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // (10.2) Par.?
prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / (11.1) Par.?
taiś caturbhir ghaṭonmānanalvanārmaṇaśūrpakāḥ // (11.2) Par.?
droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / (12.1) Par.?
catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // (12.2) Par.?
rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / (13.1) Par.?
rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // (13.2) Par.?
adhunā rasarājasya saṃskārān sampracakṣmahe // (14) Par.?
18 saṃskāras
syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / (15.1) Par.?
saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // (15.2) Par.?
bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / (16.1) Par.?
saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // (16.2) Par.?
na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // (17) Par.?
mercury:: properties during saṃskāras
śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // (18) Par.?
niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // (19) Par.?
tridoṣa
viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / (20.1) Par.?
rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // (20.2) Par.?
yaugikadoṣāḥ
yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // (21) Par.?
aupādhikāḥ =kañcukāḥ
aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ / (22.1) Par.?
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // (22.2) Par.?
dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // (23) Par.?
saptakañcukanāmāni
parpaṭī pāṭanī bhedī drāvī malakarī tathā / (24.1) Par.?
andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // (24.2) Par.?
kañcukas:: medic. symptoms
bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / (25.1) Par.?
vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // (25.2) Par.?
tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / (26.1) Par.?
sarvopaskaramādāya rasakarma samārabhet // (26.2) Par.?
saṃskāras:: default weights
dve sahasre palānāṃ tu sahasraṃ śatameva vā / (27.1) Par.?
aṣṭāviṃśat palānyeva daśa pañcaikameva vā // (27.2) Par.?
palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / (28.1) Par.?
sudine śubhanakṣatre rasaśodhanamārabhet // (28.2) Par.?
1. svedana
tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam / (29.1) Par.?
kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // (29.2) Par.?
2. mardana
gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / (30.1) Par.?
lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // (30.2) Par.?
ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / (31.1) Par.?
sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // (31.2) Par.?
jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / (32.1) Par.?
nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // (32.2) Par.?
gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / (33.1) Par.?
mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // (33.2) Par.?
3. mūrchana
gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / (34.1) Par.?
citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // (34.2) Par.?
miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / (35.1) Par.?
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (35.2) Par.?
saṃskāra:: utthāpana
asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / (36.1) Par.?
uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // (36.2) Par.?
saṃskāra:: pātana
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / (37.1) Par.?
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // (37.2) Par.?
saṃskāra:: ūrdhva-, adhaḥpātana
śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // (38) Par.?
saṃskāra:: adhaḥpātana
triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ / (39.1) Par.?
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / (39.2) Par.?
tato dīptairadhaḥ pātamutpalaistatra kārayet // (39.3) Par.?
saṃskāra:: pātana
haridrāṅkolaśampākakumārītriphalāgnibhiḥ / (40.1) Par.?
taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // (40.2) Par.?
piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā / (41.1) Par.?
pātayed athavā devi vraṇaghno yakṣalocanaiḥ // (41.2) Par.?
itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / (42.1) Par.?
tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // (42.2) Par.?
saṃskāra:: adhaḥpātana
athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // (43) Par.?
saṃskāra:: tiryakpātana
tiryakpātanavidhinā nipātitaḥ sūtarājastu / (44.1) Par.?
ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // (44.2) Par.?
khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / (45.1) Par.?
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // (45.2) Par.?
saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / (46.1) Par.?
tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // (46.2) Par.?
mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // (47) Par.?
saṃskāra:: nirodhana
sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / (48.1) Par.?
svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // (48.2) Par.?
saṃskāra:: niyamana
niyamyo'sau tataḥ samyak capalatvanivṛttaye / (49.1) Par.?
karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ / (49.2) Par.?
samaṃ kṛtvāranālena svedayecca dinatrayam // (49.3) Par.?
saṃskāra:: niyamana
maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / (50.1) Par.?
kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // (50.2) Par.?
saṃskāra:: dīpana
trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / (51.1) Par.?
nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // (51.2) Par.?
saṃskāra:: dīpana
svedayedāsavāmlena vīryatejaḥpravṛddhaye / (52.1) Par.?
yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // (52.2) Par.?
rasamūlikās
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā / (53.1) Par.?
kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // (53.2) Par.?
varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ / (54.1) Par.?
śatāvarī vajralatā vajrakandāgnikarṇikā // (54.2) Par.?
śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / (55.1) Par.?
rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // (55.2) Par.?
maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā / (56.1) Par.?
kākamācī mahārāṣṭrī haridrā tilaparṇikā // (56.2) Par.?
jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ / (57.1) Par.?
kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // (57.2) Par.?
cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā / (58.1) Par.?
vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // (58.2) Par.?
rasasya bhāvane svede mūṣālepe ca pūjitāḥ / (59.1) Par.?
ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / (59.2) Par.?
kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // (59.3) Par.?
Text
pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe / (60.1) Par.?
yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / (60.2) Par.?
rasarājasya samprokto bandhanārtho hi vārttikaiḥ // (60.3) Par.?
bandhana:: subtypes
haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā / (61.1) Par.?
kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // (61.2) Par.?
sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ / (62.1) Par.?
śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // (62.2) Par.?
taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / (63.1) Par.?
jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / (63.2) Par.?
mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // (63.3) Par.?
kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / (64.1) Par.?
sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // (64.2) Par.?
bandhana:: haṭha
haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / (65.1) Par.?
sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // (65.2) Par.?
bandhana:: āroṭa
suśodhito rasaḥ samyagāroṭa iti kathyate / (66.1) Par.?
sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // (66.2) Par.?
ābhāsabandha
puṭito yo raso yāti yogaṃ muktvā svabhāvatām / (67.1) Par.?
bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // (67.2) Par.?
kriyāhīna
asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / (68.1) Par.?
kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // (68.2) Par.?
piṣṭikābandha
tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / (69.1) Par.?
sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // (69.2) Par.?
kṣārabandha
śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / (70.1) Par.?
kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // (70.2) Par.?
khoṭabandha
bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / (71.1) Par.?
khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // (71.2) Par.?
poṭabandha
drutakajjalikā mocāpattrake cipiṭīkṛtā / (72.1) Par.?
sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // (72.2) Par.?
kalkabandha
svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / (73.1) Par.?
kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // (73.2) Par.?
kajjalībandha
kajjalī rasagandhotthā suślakṣṇā kajjalopamā / (74.1) Par.?
tattadyogena saṃyuktā kajjalībandha ucyate // (74.2) Par.?
sajīva
bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / (75.1) Par.?
saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // (75.2) Par.?
nirjīva
jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / (76.1) Par.?
nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // (76.2) Par.?
nirbīja
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (77.1) Par.?
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // (77.2) Par.?
sabījabandhana
piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / (78.1) Par.?
hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // (78.2) Par.?
śṛṅkhalābandha
vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / (79.1) Par.?
śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / (79.2) Par.?
citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // (79.3) Par.?
drutibandha
yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / (80.1) Par.?
sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // (80.2) Par.?
bālabandha
samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / (81.1) Par.?
rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // (81.2) Par.?
kumārabandha
harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / (82.1) Par.?
triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // (82.2) Par.?
taruṇabandha
caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / (83.1) Par.?
sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // (83.2) Par.?
vṛddhabandha
yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / (84.1) Par.?
dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // (84.2) Par.?
mūrtibandha
yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / (85.1) Par.?
vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // (85.2) Par.?
ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / (86.1) Par.?
yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // (86.2) Par.?
jalabandha
śilātoyamukhaistoyair baddho 'sau jalabandhavān / (87.1) Par.?
sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // (87.2) Par.?
agnibandha
kevalo yogayukto vā dhmātaḥ syādguṭikākṛtiḥ / (88.1) Par.?
akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // (88.2) Par.?
mūrchana
viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ / (89.1) Par.?
viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // (89.2) Par.?
vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ / (90.1) Par.?
aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // (90.2) Par.?
pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / (91.1) Par.?
yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // (91.2) Par.?
mahābandha
hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / (92.1) Par.?
cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // (92.2) Par.?
jalūkābandha
sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / (93.1) Par.?
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // (93.2) Par.?
jalūkābandha
saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / (94.1) Par.?
tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // (94.2) Par.?
bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā / (95.1) Par.?
dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // (95.2) Par.?
dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / (96.1) Par.?
sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // (96.2) Par.?
dvitīyātra mayā proktā jalaukā drāvaṇe hitā / (97.1) Par.?
puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // (97.2) Par.?
jalūkābandha
munipattrarasaṃ caiva śālmalīvṛntavāri ca / (98.1) Par.?
jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // (98.2) Par.?
śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca / (99.1) Par.?
kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // (99.2) Par.?
jalūkā jāyate divyā rāmājanamanoharā / (100.1) Par.?
sā yojyā kāmakāle tu kāmayetkāminī svayam // (100.2) Par.?
jalūkābandha
triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / (101.1) Par.?
nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // (101.2) Par.?
jalūkābandha
bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / (102.1) Par.?
aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // (102.2) Par.?
śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām / (103.1) Par.?
cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // (103.2) Par.?
niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / (104.1) Par.?
bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / (104.2) Par.?
nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā // (104.3) Par.?
jalūkabandha
rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / (105.1) Par.?
surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // (105.2) Par.?
tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / (106.1) Par.?
liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // (106.2) Par.?
jalūkabandha
karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / (107.1) Par.?
liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // (107.2) Par.?
jalūkabandha
ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / (108.1) Par.?
kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // (108.2) Par.?
madanavalaya
agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / (109.1) Par.?
munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // (109.2) Par.?
takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / (110.1) Par.?
ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // (110.2) Par.?
madanavalaya
vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / (111.1) Par.?
kapikacchuvajravallīpippalikāmlikācūrṇam // (111.2) Par.?
agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / (112.1) Par.?
smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // (112.2) Par.?
mercury:: māraṇa
palāśabījakaṃ raktajambīrāmlena sūtakam / (113.1) Par.?
sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // (113.2) Par.?
mercury:: māraṇa
kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / (114.1) Par.?
kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // (114.2) Par.?
mercury:: māraṇa
kākodumbarikāyā dugdhena subhāvito hiṅguḥ / (115.1) Par.?
mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // (115.2) Par.?
mercury:: māraṇa
devadālīṃ harikrāntāmāranālena peṣayet / (116.1) Par.?
taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // (116.2) Par.?
tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / (117.1) Par.?
cullyopari pacec cāhni bhasma syāllavaṇopamam // (117.2) Par.?
mercury:: māraṇa
apāmārgasya bījāni tathairaṇḍasya cūrṇayet / (118.1) Par.?
taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / (118.2) Par.?
ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // (118.3) Par.?
mercury:: māraṇa
kaṭutumbyudbhave kande garbhe nārīpayaḥplute / (119.1) Par.?
saptadhā sveditaḥ sūto mriyate gomayāgninā // (119.2) Par.?
mercury:: māraṇa
aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / (120.1) Par.?
sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / (120.2) Par.?
puṭayedbhūdhare yantre dinānte sa mṛto bhavet // (120.3) Par.?
mercury:: māraṇa
vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / (121.1) Par.?
pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // (121.2) Par.?
rasa:: bhasma:: sevana
athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / (122.1) Par.?
sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // (122.2) Par.?
arcayitvā yathāśakti devagobrāhmaṇānapi / (123.1) Par.?
parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // (123.2) Par.?
ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / (124.1) Par.?
taṇḍulīyakadhānyakapaṭolālambuṣādikam // (124.2) Par.?
gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / (125.1) Par.?
haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // (125.2) Par.?
bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam / (126.1) Par.?
māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // (126.2) Par.?
laṅghanodvartanasnānatāmrasurāsavān / (127.1) Par.?
ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / (127.2) Par.?
kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // (127.3) Par.?
kakārādigaṇa
kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām / (128.1) Par.?
nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī / (128.2) Par.?
kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / (128.3) Par.?
vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // (128.4) Par.?
devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / (129.1) Par.?
kakārādigaṇa
śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // (129.2) Par.?
kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā / (130.1) Par.?
kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā / (130.2) Par.?
karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // (130.3) Par.?
yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / (131.1) Par.?
tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ // (131.2) Par.?
udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / (132.1) Par.?
abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // (132.2) Par.?
aratau śītatoyena mastakopari secanam / (133.1) Par.?
tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // (133.2) Par.?
drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / (134.1) Par.?
rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / (134.2) Par.?
śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // (134.3) Par.?
bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // (135) Par.?
Duration=0.64666986465454 secs.