Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1748
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jvarasya raktapittasya kāsasya śvāsahidhmayoḥ / (1.1) Par.?
vaisvaryasya kṣayasyāpi tathārocaprasekayoḥ // (1.2) Par.?
chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām / (2.1) Par.?
udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ // (2.2) Par.?
visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām / (3.1) Par.?
mehasya somarogasya piṭikānāṃ ca vidradheḥ // (3.2) Par.?
vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca / (4.1) Par.?
pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām // (4.2) Par.?
vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām / (5.1) Par.?
sūtikābālarogāṇām unmāde 'pasmṛtāv api // (5.2) Par.?
netraroge karṇaroge nāsārogāsyarogayoḥ / (6.1) Par.?
śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare // (6.2) Par.?
granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca / (7.1) Par.?
jarāyāstvanapatyānāṃ bījapoṣaṇahetave // (7.2) Par.?
paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam / (8.1) Par.?
rasalohaviṣair atra yogairvakṣye yathāgamam // (8.2) Par.?
romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau / (9.1) Par.?
vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva // (9.2) Par.?
virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni / (10.1) Par.?
etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca // (10.2) Par.?
kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā / (11.1) Par.?
prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam // (11.2) Par.?
miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat // (12) Par.?
vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam / (13.1) Par.?
bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram // (13.2) Par.?
sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya / (14.1) Par.?
adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ // (14.2) Par.?
vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ / (15.1) Par.?
vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena // (15.2) Par.?
gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam / (16.1) Par.?
kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim // (16.2) Par.?
sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān / (17.1) Par.?
saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ // (17.2) Par.?
pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ / (18.1) Par.?
rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ // (18.2) Par.?
daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt / (19.1) Par.?
jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ // (19.2) Par.?
saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām / (20.1) Par.?
samabhāgaṃ pṛthak tatra melayecca yathāvidhi // (20.2) Par.?
jambīrasya rase sarvaṃ mardayecca dinatrayam / (21.1) Par.?
meghanādakumāryośca rase cāpi dinatrayam // (21.2) Par.?
dinadvayamajāmūtre gavāṃ mūtre dinatrayam / (22.1) Par.?
bhāvayecca yathāyogyaṃ tasminnetāni dāpayet // (22.2) Par.?
saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā / (23.1) Par.?
tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ // (23.2) Par.?
anena vidhinā samyak siddho bhavati tadrasaḥ / (24.1) Par.?
śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam // (24.2) Par.?
godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam / (25.1) Par.?
dhātrīphalasamāyuktaṃ sarvajvaravināśanam / (25.2) Par.?
dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ // (25.3) Par.?
pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam / (26.1) Par.?
sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam // (26.2) Par.?
mardayettena kalkena tāmrapātrodaraṃ limpet / (27.1) Par.?
aṅgulārdhārdhamānena taṃ pacetsikatāhvaye // (27.2) Par.?
yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / (28.1) Par.?
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak // (28.2) Par.?
śītabhañjī raso nāma cūrṇayenmaricaiḥ samam / (29.1) Par.?
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / (29.2) Par.?
tridinair viṣamaṃ tīvramekadvitricaturthakam // (29.3) Par.?
sūtatālaśilāstulyā mardayetkarkaṭīrase / (30.1) Par.?
tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam // (30.2) Par.?
vipacedvālukāyantre yathoktavidhinā tataḥ / (31.1) Par.?
dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ // (31.2) Par.?
prapibeduṣṇatoyasya culukaṃ śītakajvare / (32.1) Par.?
śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ // (32.2) Par.?
kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam / (33.1) Par.?
sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye // (33.2) Par.?
pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ / (34.1) Par.?
vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān // (34.2) Par.?
vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam / (35.1) Par.?
jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām // (35.2) Par.?
athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam / (36.1) Par.?
sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām // (36.2) Par.?
rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ / (37.1) Par.?
dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha // (37.2) Par.?
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam / (38.1) Par.?
caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet // (38.2) Par.?
dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana / (39.1) Par.?
vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje // (39.2) Par.?
rasena śṛṅgaverasya jambīrasyāthavā punaḥ / (40.1) Par.?
guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet // (40.2) Par.?
ekadvitridinairhanyāj jvarān doṣakrameṇa tu / (41.1) Par.?
mahājvarāṅkuśo nāma raso'yaṃ śambhunoditaḥ // (41.2) Par.?
tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam / (42.1) Par.?
dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ // (42.2) Par.?
tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam / (43.1) Par.?
bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt // (43.2) Par.?
tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ / (44.1) Par.?
dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ // (44.2) Par.?
vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ / (45.1) Par.?
dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ // (45.2) Par.?
takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam / (46.1) Par.?
rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena // (46.2) Par.?
apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām / (47.1) Par.?
ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam // (47.2) Par.?
hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ / (48.1) Par.?
stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai // (48.2) Par.?
aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā / (49.1) Par.?
viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam // (49.2) Par.?
meghapāradagandhāśmaviṣavyoṣapaṭūni ca / (50.1) Par.?
jīrakadvayametāni samabhāgāni kārayet // (50.2) Par.?
sinduvārarasenāpi laśunasya rasena ca / (51.1) Par.?
apāmārgarasenāpi saptarātraṃ vimardayet // (51.2) Par.?
tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet / (52.1) Par.?
sanāgavallīmaricaṃ tataḥ śītāmbu pāyayet // (52.2) Par.?
umāprasādano nāma rasaḥ śītajvarāpahaḥ / (53.1) Par.?
cāturthikaṃ trirātraṃ vā nāśayet kimutāparān // (53.2) Par.?
ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet / (54.1) Par.?
nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ // (54.2) Par.?
ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ / (55.1) Par.?
saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam // (55.2) Par.?
tattulyam etat kṛtvātha nimbūtoyena mardayet / (56.1) Par.?
caṇapramāṇavaṭikām bhakṣayeddivasatrayam // (56.2) Par.?
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam / (57.1) Par.?
sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ // (57.2) Par.?
abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak / (58.1) Par.?
gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam // (58.2) Par.?
etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ / (59.1) Par.?
ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ // (59.2) Par.?
vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām / (60.1) Par.?
phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ // (60.2) Par.?
parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham / (61.1) Par.?
kalkād upari tatparṇair gartāvaktraṃ prapūrayet // (61.2) Par.?
gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ / (62.1) Par.?
svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param // (62.2) Par.?
sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet / (63.1) Par.?
tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam // (63.2) Par.?
sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā / (64.1) Par.?
śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ // (64.2) Par.?
saṃnipāte tathā vāte tridoṣe viṣamajvare / (65.1) Par.?
agnimāndye grahiṇyāṃ ca tathā deyo'tisāriṇi // (65.2) Par.?
bhojanaṃ dadhibhaktaṃ ca rase'smin saṃprayojayet / (66.1) Par.?
vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ // (66.2) Par.?
eṣa yogavaraḥ śrīmānprāṇināṃ prāṇadāyakaḥ / (67.1) Par.?
cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ // (67.2) Par.?
sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake / (68.1) Par.?
nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ // (68.2) Par.?
sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet / (69.1) Par.?
vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam // (69.2) Par.?
vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam / (70.1) Par.?
śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu // (70.2) Par.?
pañcaniṣko'gnijāraśca sarvamekatra melayet / (71.1) Par.?
tāvadbhasma rasaṃ yāvanmardayed divasatrayam // (71.2) Par.?
śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet / (72.1) Par.?
trayoviṃśativārāṇi vimardya ca viśoṣya ca // (72.2) Par.?
tato vimardya divasaṃ kṣiped dantakaraṇḍake / (73.1) Par.?
mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ // (73.2) Par.?
saṃnipātena tīvreṇa mumurṣor bhūgatasya ca / (74.1) Par.?
tāluni vṛścayitvātha rasamenaṃ vinikṣipet // (74.2) Par.?
sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ / (75.1) Par.?
tatastailena taṃ liptvā nirvāte saṃniveśayet // (75.2) Par.?
tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam / (76.1) Par.?
labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ // (76.2) Par.?
āyuṣmantaṃ vijānīyādanyathā cānyathā khalu / (77.1) Par.?
tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet // (77.2) Par.?
tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet / (78.1) Par.?
yācamānam amuṃ paścāt pāyayet sasitaṃ payaḥ // (78.2) Par.?
dadhi vā sitayopetaṃ nārikelajalaṃ tathā / (79.1) Par.?
rambhāphalāni dadyācca mriyate so 'nyathā khalu // (79.2) Par.?
labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam / (80.1) Par.?
tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca // (80.2) Par.?
lepayedgandhakarpūrair ā pādatalamastakam / (81.1) Par.?
ityādiśiśirair dravyaiḥ saptarātram upācaret // (81.2) Par.?
karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ / (82.1) Par.?
aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam // (82.2) Par.?
sasitaṃ pāyayed vegam avatārayituṃ rasam / (83.1) Par.?
rase'vatārite paścād yatheṣṭaṃ bhojanaṃ dadhi // (83.2) Par.?
śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ / (84.1) Par.?
kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye // (84.2) Par.?
labdhabodhaṃ tamākṛṣya pūrvavat samupācaret / (85.1) Par.?
jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram // (85.2) Par.?
saṃnipāte mahāghore majjantaṃ mṛtyusāgare / (86.1) Par.?
uddharettasya dharmasya brahmāpyantaṃ na vindati // (86.2) Par.?
saṃnipātamahāmṛtyubhayanirmuktamānavaḥ / (87.1) Par.?
api sarvasvadānena prāṇācāryaṃ prapūjayet // (87.2) Par.?
anyathā narake tāvad yāvat kalpavikalpanā / (88.1) Par.?
ityājñā śāṃkarī jñeyā śambhunā parikīrtitā // (88.2) Par.?
prakāśā naiva kartavyā rasottaraṇamūlikā / (89.1) Par.?
śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā / (89.2) Par.?
guruprasādam āsādya saṃnipāte prayujyatām // (89.3) Par.?
śārṅgaṣṭā ca tathā vyāghrī karīras tilaparṇikā / (90.1) Par.?
indravāruṇikā mustā haridrāṅkolamūlikā // (90.2) Par.?
apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī / (91.1) Par.?
śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param // (91.2) Par.?
sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham / (92.1) Par.?
kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ // (92.2) Par.?
brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime / (93.1) Par.?
kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt // (93.2) Par.?
rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham / (94.1) Par.?
vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ // (94.2) Par.?
pāṭhākṣāratrayaṃ kṣveḍaboladhattūrataṇḍulaiḥ / (95.1) Par.?
śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet // (95.2) Par.?
kuryāddhi niṣkamānena vaṭikā sā niyacchati / (96.1) Par.?
sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ // (96.2) Par.?
sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā / (97.1) Par.?
rāgarudropamopetā prauḍhā mastakaśālinī // (97.2) Par.?
tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam / (98.1) Par.?
tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā // (98.2) Par.?
kāravallīdalarasair mardayet tatpraharatrayam / (99.1) Par.?
pācito vālukāyantre cāturthikaharo rasaḥ // (99.2) Par.?
syād rasena samāyukto gandhakaḥ sumanoharaḥ / (100.1) Par.?
hiyāvallitriguṇito nirguṇḍīrasamarditaḥ // (100.2) Par.?
saptavārāṇi tad yojyam ārdrakasvarasena tu / (101.1) Par.?
saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ // (101.2) Par.?
tāpyatālakajepālavatsanābhamanaḥśilāḥ / (102.1) Par.?
tāmragandhakasūtaṃ ca musalīrasamarditaḥ / (102.2) Par.?
mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ // (102.3) Par.?
valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam / (103.1) Par.?
navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ // (103.2) Par.?
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / (104.1) Par.?
mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet // (104.2) Par.?
pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / (105.1) Par.?
arkamūlakaṣāyaṃ ca satryūṣam anupāyayet / (105.2) Par.?
dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet // (105.3) Par.?
rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / (106.1) Par.?
mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet / (106.2) Par.?
unmattākhyo raso nāmnā nasye syātsaṃnipātajit // (106.3) Par.?
nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet / (107.1) Par.?
maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet // (107.2) Par.?
bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ / (108.1) Par.?
saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ // (108.2) Par.?
madanaphalaṃ viḍalavaṇaṃ sarṣapāḥ pratiniṣkadvayam / (109.1) Par.?
cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet // (109.2) Par.?
kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake / (110.1) Par.?
nasye ca girikarṇyutthabījaikaṃ śītavāriṇā // (110.2) Par.?
pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam / (111.1) Par.?
pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam // (111.2) Par.?
piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ / (112.1) Par.?
bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ // (112.2) Par.?
pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ / (113.1) Par.?
dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ // (113.2) Par.?
deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām / (114.1) Par.?
dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta // (114.2) Par.?
gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ / (115.1) Par.?
pācito vālukāyantre triphalāvyoṣacitrakaiḥ // (115.2) Par.?
trikṣāraṃ pañcalavaṇahiṅgugugguludīpyakaiḥ / (116.1) Par.?
sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ // (116.2) Par.?
māṣamātro'nupānena dvipalasyoṣṇavāriṇaḥ / (117.1) Par.?
abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām // (117.2) Par.?
kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ / (118.1) Par.?
vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ // (118.2) Par.?
rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān / (119.1) Par.?
kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān // (119.2) Par.?
hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān / (120.1) Par.?
tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā // (120.2) Par.?
jayājambīranirguṇḍīcāṅgerīvāri nikṣipet / (121.1) Par.?
paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet // (121.2) Par.?
mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ / (122.1) Par.?
drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān // (122.2) Par.?
rasabhāgo bhavedeko gandhako dviguṇo mataḥ / (123.1) Par.?
viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam // (123.2) Par.?
vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam / (124.1) Par.?
hastiśuṇḍī viṣaṃ kumbhī taṇḍulīyakatāmrakau // (124.2) Par.?
eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet / (125.1) Par.?
ārdrakasya draveṇaiva mardayecca dinatrayam // (125.2) Par.?
jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ / (126.1) Par.?
triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam // (126.2) Par.?
rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam / (127.1) Par.?
kācakūpyāṃ vinikṣipya yantre kṣiptvā prayatnavān // (127.2) Par.?
uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet / (128.1) Par.?
mṛtasaṃjīvano nāma raso'yaṃvidito bhuvi / (128.2) Par.?
guñjādvayaṃ dadītāsya saṃnipātāpanuttaye // (128.3) Par.?
vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā / (129.1) Par.?
śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet // (129.2) Par.?
punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ / (130.1) Par.?
vallaprayogeṇa raso'yaṃ saṃnipātanut // (130.2) Par.?
gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam / (131.1) Par.?
ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam // (131.2) Par.?
navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet / (132.1) Par.?
dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ // (132.2) Par.?
vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet / (133.1) Par.?
navajvare prayuñjīta rasaṃ parpaṭikāhvayam // (133.2) Par.?
ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak / (134.1) Par.?
jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet // (134.2) Par.?
takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ / (135.1) Par.?
navajvarārir ityeṣa rasaḥ paramadurlabhaḥ / (135.2) Par.?
vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ // (135.3) Par.?
ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam / (136.1) Par.?
sarvaṃ jambīranīreṇa dināni trīṇi mardayet // (136.2) Par.?
saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet / (137.1) Par.?
bhāvitaṃ tadrasaṃ siddham ārdrakasvarasaistryaham // (137.2) Par.?
vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam / (138.1) Par.?
takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam / (138.2) Par.?
sarvān navajvarān hanti raso'yaṃ jalamañjarī // (138.3) Par.?
kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet / (139.1) Par.?
tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā / (139.2) Par.?
tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ // (139.3) Par.?
rasatulyena matsyasya pittena paribhāvayet / (140.1) Par.?
siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare / (140.2) Par.?
śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ // (140.3) Par.?
rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ / (141.1) Par.?
melayitvātha vaṅgena samaṃ sūtaṃ vimardayet // (141.2) Par.?
tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā / (142.1) Par.?
sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam // (142.2) Par.?
kumāryā citrakeṇāpi bhāvayitvātha saptadhā / (143.1) Par.?
guḍena jīrakeṇāpi jvare jīrṇe prayojayet // (143.2) Par.?
kāse śvāse kumāryā ca triphalākvāthayogataḥ / (144.1) Par.?
unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ / (144.2) Par.?
ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ // (144.3) Par.?
nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā / (145.1) Par.?
viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā // (145.2) Par.?
vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam / (146.1) Par.?
taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā // (146.2) Par.?
taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet / (147.1) Par.?
ārdrakasya rasenāpi mardayecca punaḥ punaḥ // (147.2) Par.?
caṇapramāṇavaṭakān rasenārdrasya dāpayet / (148.1) Par.?
guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau // (148.2) Par.?
haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam / (149.1) Par.?
mardyaṃ karkoṭikāyāśca rasena viniyojayet // (149.2) Par.?
navajvaramurāriḥ syādvallaṃ śarkarayā saha / (150.1) Par.?
taṇḍulīyarasenānupānaṃ śarkarayāpi vā / (150.2) Par.?
guñjādvayapramāṇena jvarānhanti navānhaṭhāt // (150.3) Par.?
Duration=0.84989213943481 secs.