Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ / (1.1) Par.?
saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram // (1.2) Par.?
pāradaṃ hiṅgulukaṃ ca ūrdhvayantreṇa melayet / (2.1) Par.?
kukkuṭāṇḍarasaṃ bhāgaṃ ṭaṅkaṇakṣāram eva ca // (2.2) Par.?
gandhakasya tathā bhāgaṃ ghṛtena parimardayet / (3.1) Par.?
siddhaṃ rasaṃ samādāya jīratoyena dāpayet // (3.2) Par.?
dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit / (4.1) Par.?
jvaradāhavināśaṃ ca raktapittavināśanam // (4.2) Par.?
pratyekaṃ tolamānena sūtakaṃ tāmrabhasmakam / (5.1) Par.?
dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet // (5.2) Par.?
tataḥ śuṣkaṃ samādāya punareva ca mardayet / (6.1) Par.?
samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ // (6.2) Par.?
mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ / (7.1) Par.?
sahadevyāḥ kumāryāśca parpaṭasyāpi vāriṇā // (7.2) Par.?
rāmaśītalikātoyaiḥ śatāvaryā rasena ca / (8.1) Par.?
bhāvayitvā prayatnena divase divase pṛthak // (8.2) Par.?
tiktaṃ guḍūcikāsattvaṃ parpaṭīśīramāgadhīḥ / (9.1) Par.?
śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam // (9.2) Par.?
drākṣādikakaṣāyeṇa saptadhā paribhāvayet / (10.1) Par.?
tataḥ potāśrayaṃ kṣiptvā vaṭyaḥ kāryāścaṇopamāḥ // (10.2) Par.?
ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ / (11.1) Par.?
sarvapittagadadhvaṃsī vātapittagadāpahaḥ // (11.2) Par.?
antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ / (12.1) Par.?
grīṣmakāle śaratkāle viśeṣeṇa praśasyate // (12.2) Par.?
kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret / (13.1) Par.?
śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam // (13.2) Par.?
ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ / (14.1) Par.?
mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ // (14.2) Par.?
paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam / (15.1) Par.?
lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param // (15.2) Par.?
vṛṣādalānāṃ svarasasya karṣaṃ rasendraguñjāmadhuśarkarāyutam / (16.1) Par.?
lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam // (16.2) Par.?
sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut // (17) Par.?
navanītaṃ sitā lājā drākṣayā saha bhakṣayet // (18) Par.?
mastake ca ghṛtaṃ dadyādraktapittaharaṃ param // (19) Par.?
drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet // (20) Par.?
vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān / (21.1) Par.?
bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet // (21.2) Par.?
dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut // (22) Par.?
doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati / (23.1) Par.?
śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā // (23.2) Par.?
sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ / (24.1) Par.?
mardito vetasāmlena piṇḍitaḥ kāsanāśanaḥ // (24.2) Par.?
tāre piṣṭaśilāṃ kṣiptvā haritālāccaturguṇām / (25.1) Par.?
vāsāgokṣurasārābhyāṃ mardayet praharadvayam // (25.2) Par.?
prasvinno vālukāyantre guñjādvitayasaṃmitaḥ / (26.1) Par.?
kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret // (26.2) Par.?
bhūnāgābhrakayoḥ sattvaṃ kāntahemābhrarūpyakam / (27.1) Par.?
muktāphalāni ratnāni tāpyaṃ vaikrāntameva ca // (27.2) Par.?
bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam / (28.1) Par.?
niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā // (28.2) Par.?
etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ / (29.1) Par.?
ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam // (29.2) Par.?
śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ / (30.1) Par.?
tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam // (30.2) Par.?
maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ / (31.1) Par.?
ramye karaṇḍake kṣiptvā sthāpayet tadanantaram // (31.2) Par.?
so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam / (32.1) Par.?
śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān // (32.2) Par.?
śuddhasūtasya bhāgaikaṃ bhāgaikaṃ śuddhagandhakam / (33.1) Par.?
bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam // (33.2) Par.?
mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet / (34.1) Par.?
bhūtāṅkuśasya bhāgaikaṃ sarvaṃ cāmlena mardayet // (34.2) Par.?
yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit / (35.1) Par.?
anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ / (35.2) Par.?
pittakāsāruciśvāsakṣayakāsāṃśca nāśayet // (35.3) Par.?
rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam / (36.1) Par.?
bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā // (36.2) Par.?
kaṇṭakārī yavakṣāralāṅgalīkṣārasaindhavam / (37.1) Par.?
madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ // (37.2) Par.?
guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye / (38.1) Par.?
bhakṣayed bolabaddho 'yaṃ rasaḥ saśvāsapāṇḍujit // (38.2) Par.?
rasagandhakapippalyo harītakyakṣavāsakam / (39.1) Par.?
ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam // (39.2) Par.?
ekaviṃśativārāṇi śoṣayitvā vicūrṇayet / (40.1) Par.?
bhakṣayenmadhunā hanti kāsam agniraso hy ayam // (40.2) Par.?
trikaṭu triphalā cailā jātīphalalavaṃgakam / (41.1) Par.?
eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet // (41.2) Par.?
sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam / (42.1) Par.?
svayam agniraso nāmnā kṣayakāsanikṛntanaḥ // (42.2) Par.?
bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi / (43.1) Par.?
golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye // (43.2) Par.?
arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit // (44) Par.?
dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet // (45) Par.?
indravāruṇikāmūlaṃ bhṛṅgīkṛṣṇātilaiḥ saha / (46.1) Par.?
bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye // (46.2) Par.?
śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ / (47.1) Par.?
āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām // (47.2) Par.?
indravāruṇikāmūlaṃ devadāru kaṭutrayam / (48.1) Par.?
śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye // (48.2) Par.?
sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ / (49.1) Par.?
dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet // (49.2) Par.?
dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet / (50.1) Par.?
sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet // (50.2) Par.?
sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ / (51.1) Par.?
jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet // (51.2) Par.?
sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ / (52.1) Par.?
pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak // (52.2) Par.?
palatrayaṃ trikaṭukaṃ vaṅgam ekapalaṃ kṣipet / (53.1) Par.?
sarvam ekatra saṃyojya dināni trīṇi mardayet // (53.2) Par.?
gomūtreṇa tathā trīṇi dināni parimardayet / (54.1) Par.?
akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet // (54.2) Par.?
nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca / (55.1) Par.?
śvāsakāsajvaraharam agnimāndyārucipraṇut // (55.2) Par.?
rasabhāgo bhavedeko gandhako dviguṇo mataḥ / (56.1) Par.?
tribhāgā pippalī grāhyā caturbhāgā harītakī // (56.2) Par.?
vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet / (57.1) Par.?
bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet // (57.2) Par.?
babbulakvātham ādāya bhāvayed ekaviṃśatiḥ / (58.1) Par.?
vibhītakapramāṇena madhunā guṭikāṃ caret // (58.2) Par.?
ekaikāṃ bhakṣayetprātarvaṭī saptāmṛtābhidhā / (59.1) Par.?
śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam // (59.2) Par.?
sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam / (60.1) Par.?
kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ // (60.2) Par.?
tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ / (61.1) Par.?
āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ // (61.2) Par.?
mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet / (62.1) Par.?
gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet // (62.2) Par.?
śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ // (63) Par.?
rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam / (64.1) Par.?
bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ // (64.2) Par.?
gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham / (65.1) Par.?
śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam / (65.2) Par.?
madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham // (65.3) Par.?
vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ / (66.1) Par.?
śītapānāśanasthānarajodhūmātapānilaiḥ / (66.2) Par.?
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ / (66.3) Par.?
hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate / (66.4) Par.?
rasagandhakadhānyābhratālatāpyopalaṃ kramāt / (66.5) Par.?
bhāgavṛddhaṃ vacākuṣṭhaharidrākṣāracitrakaiḥ // (66.6) Par.?
sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam / (67.1) Par.?
bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut // (67.2) Par.?
pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ // (68) Par.?
cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm / (69.1) Par.?
tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet // (69.2) Par.?
sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā / (70.1) Par.?
cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā / (70.2) Par.?
śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ // (70.3) Par.?
mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / (71.1) Par.?
saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān // (71.2) Par.?
devadālīpunarnavayor nirguṇḍīmeghanādayoḥ / (72.1) Par.?
tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham // (72.2) Par.?
māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam / (73.1) Par.?
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (73.2) Par.?
viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham / (74.1) Par.?
vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ // (74.2) Par.?
kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet // (75) Par.?
hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ // (76) Par.?
karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet / (77.1) Par.?
kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu // (77.2) Par.?
atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu / (78.1) Par.?
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ // (78.2) Par.?
parpaṭī:: production
rasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam / (79.1) Par.?
lohapātre ghṛtābhyakte drāvitaṃ badarāgninā // (79.2) Par.?
ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale / (80.1) Par.?
snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet // (80.2) Par.?
lohapātre vinikṣiptā lohaparpaṭikā bhavet / (81.1) Par.?
tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet // (81.2) Par.?
viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca / (82.1) Par.?
surasāyā jayantyāś ca kanyakāṭarūṣakayoḥ // (82.2) Par.?
triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ / (83.1) Par.?
bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam // (83.2) Par.?
ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ / (84.1) Par.?
aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam // (84.2) Par.?
guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam / (85.1) Par.?
pippalīdaśakaiḥ kvāthaṃ nirguṇḍyāś cānupāyayet / (85.2) Par.?
svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ // (85.3) Par.?
trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet / (86.1) Par.?
ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet // (86.2) Par.?
tatkṣīraṃ pāyayedrātrau sakaṇaṃ bhojane 'pi ca / (87.1) Par.?
kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api // (87.2) Par.?
āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet / (88.1) Par.?
māsatrayaṃ ca seveta kāsaśvāsanivṛttaye // (88.2) Par.?
sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ / (89.1) Par.?
daśamūlāmbhasā vātajvaraṃ trikaṭunā kapham // (89.2) Par.?
jvaraṃ madhukasāreṇa pañcakolena sarvajam / (90.1) Par.?
yakṣmāṇaṃ madhupippalyā gomūtreṇa gudāṅkurān // (90.2) Par.?
śūlam eraṇḍatailena pāṇḍuśophaṃ sagugguluḥ / (91.1) Par.?
kuṣṭhāni bhṛṅgabhallātavākucī pañcanimbakaiḥ // (91.2) Par.?
dhattūrabījasaṃyogānmehonmādavināśinī / (92.1) Par.?
apasmāraṃ nihantyāśu vyoṣanimbudalaiḥ saha // (92.2) Par.?
stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ / (93.1) Par.?
pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān // (93.2) Par.?
sajātīphalaśītodaṃ yojayetparpaṭīrasam / (94.1) Par.?
pittājīrṇe śiraś cāsya śītatoyena secayet // (94.2) Par.?
nasyaṃ niṣṭhīvanaṃ dhūmaṃ tīkṣṇaṃ vamanarecanam / (95.1) Par.?
annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam / (95.2) Par.?
cirakālasthitaṃ madyaṃ yojayetkapharogiṇe // (95.3) Par.?
Duration=0.43021512031555 secs.