Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnimāndyaṃ jvaraḥ śaityaṃ vāntiḥ śoṇitapūyayoḥ / (1.1) Par.?
sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam // (1.2) Par.?
rasasya tulyabhāgena hemabhasma prakalpayet / (2.1) Par.?
tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām // (2.2) Par.?
rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset / (3.1) Par.?
vahnau bhasmīkṛtaṃ cetthaṃ mayūrakasututthakam // (3.2) Par.?
kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam / (4.1) Par.?
prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha // (4.2) Par.?
tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt / (5.1) Par.?
taile pacettataḥ samyak cūrṇe vā pariśodhayet // (5.2) Par.?
gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā / (6.1) Par.?
mākṣikaṃ sindhusaṃyuktaṃ bījapūrarase pacet // (6.2) Par.?
jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet / (7.1) Par.?
ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet // (7.2) Par.?
jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ / (8.1) Par.?
agastilāṅgalībhyāṃ ca pratyekaṃ divasaṃ śanaiḥ // (8.2) Par.?
tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ / (9.1) Par.?
cūrṇayitvā tataḥ samyag bhāvayedārdrakāmbunā // (9.2) Par.?
saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ / (10.1) Par.?
guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye // (10.2) Par.?
madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ / (11.1) Par.?
lehayedrogiṇaṃ vaidyo balāvasthāviśeṣavit // (11.2) Par.?
jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā / (12.1) Par.?
dadīta śūline prājño gulmine ca viśeṣataḥ // (12.2) Par.?
kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat / (13.1) Par.?
sannipāte dadītainamārdrakadravasaṃyutam / (13.2) Par.?
guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ // (13.3) Par.?
rājamṛgāṅkarasaḥ
rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / (14.1) Par.?
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // (14.2) Par.?
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / (15.1) Par.?
varāṭānpūrayettena ajākṣīreṇa ṭaṅkaṇam // (15.2) Par.?
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet / (16.1) Par.?
śuddhaṃ gajapuṭe pacyāccūrṇayetsvāṅgaśītalam // (16.2) Par.?
raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ / (17.1) Par.?
daśapippalikākṣaudrairmaricaikonaviṃśatiḥ / (17.2) Par.?
saghṛtairdāpayedvaidyo rogarājapraśāntaye // (17.3) Par.?
śaṅkheśvararasaḥ
śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam / (18.1) Par.?
niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam // (18.2) Par.?
gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam / (19.1) Par.?
ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat / (19.2) Par.?
rājayakṣmaharaḥ so'yaṃ nāmnā śaṅkheśvaro mataḥ // (19.3) Par.?
mṛgāṅkapoṭalīrasaḥ
śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa / (20.1) Par.?
tena mūṣā prakartavyā tanmadhye bhasmasūtakam // (20.2) Par.?
niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet / (21.1) Par.?
ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ // (21.2) Par.?
śoṣyaṃ gajapuṭe pacyānmūṣayā saha cūrṇayet / (22.1) Par.?
guñjaikamanupānena kṣayaṃ hanti mṛgāṅkavat // (22.2) Par.?
hemagarbhapaṭolīrasaḥ
dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam / (23.1) Par.?
śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ // (23.2) Par.?
dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ / (24.1) Par.?
varāṭānmṛṇmaye bhāṇḍe ruddhvā gajapuṭe pacet // (24.2) Par.?
svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām / (25.1) Par.?
mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut // (25.2) Par.?
svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut // (26) Par.?
pañcāmṛtarasaḥ
bhasmasūtābhralohānāṃ śilājatuviṣaṃ samam / (27.1) Par.?
guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā // (27.2) Par.?
mṛtaṃ nepālatāmraṃ ca sūtasthāne niyojayet / (28.1) Par.?
ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut // (28.2) Par.?
pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat // (29) Par.?
haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā // (30) Par.?
kṣayaśāmakarasaḥ
tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam / (31.1) Par.?
pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati // (31.2) Par.?
lokanātharasaḥ
rasasya bhasmanā hema pādāṃśena prakalpayet / (32.1) Par.?
gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā // (32.2) Par.?
carācarāsye sampūrya ṭaṅkaṇena nirudhya ca / (33.1) Par.?
bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā // (33.2) Par.?
śoṣayitvā puṭedgarte'ratnimātre 'parāhṇake / (34.1) Par.?
svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset // (34.2) Par.?
eṣa lokeśvaro nāma puṣṭivīryavivardhanaḥ / (35.1) Par.?
guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam // (35.2) Par.?
khādetparamayā bhaktyā lokeśe sarvadarśinī / (36.1) Par.?
aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ // (36.2) Par.?
marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / (37.1) Par.?
lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam // (37.2) Par.?
ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet / (38.1) Par.?
pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // (38.2) Par.?
vamane sampravṛtte tu guḍūcīdravamāharet / (39.1) Par.?
madhunā pāyayetsārdhaṃ dagdhavṛntākamāśayet // (39.2) Par.?
snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet / (40.1) Par.?
jāte śleṣmavikāre tu kadalīphalamāharet // (40.2) Par.?
bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye / (41.1) Par.?
ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi vā // (41.2) Par.?
bhṛṣṭvā kustumbarīmāṣānnistuṣāṃścūrṇayettataḥ / (42.1) Par.?
śarkarāghṛtasammiśrāndadītāruciśāntaye // (42.2) Par.?
bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet / (43.1) Par.?
elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati // (43.2) Par.?
ajamodaṃ viḍaṅgaṃ ca piṣṭvā takreṇa pāyayet / (44.1) Par.?
kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ // (44.2) Par.?
saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet / (45.1) Par.?
īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi // (45.2) Par.?
aṅgatode ghṛtenāṅgaṃ mardayitvoṣṇavāriṇā / (46.1) Par.?
snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran // (46.2) Par.?
vaidyanātharasaḥ
śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ / (47.1) Par.?
karṣāṃśaṃ nīlatutthaṃ ca tālaṃ gandhāśmaṭaṅkaṇam // (47.2) Par.?
tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet / (48.1) Par.?
varāṭacūrṇaṃ maṇḍūrakalpitālepane pacet // (48.2) Par.?
asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca / (49.1) Par.?
tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi // (49.2) Par.?
nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam / (50.1) Par.?
yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ // (50.2) Par.?
lokanātharasaḥ
adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam / (51.1) Par.?
śaṃkhasya karṣaṃ mṛtatāmrato dvau varāṭikānāṃ nava sampuṭasthān // (51.2) Par.?
paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām / (52.1) Par.?
asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt // (52.2) Par.?
aśnīyātpūrvavatpathyaṃ vāsarāṇyekaviṃśatiḥ / (53.1) Par.?
lokanātharaso nāmnā rogarājanikṛntanaḥ // (53.2) Par.?
prāṇanātharasaḥ
ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena / (54.1) Par.?
dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu // (54.2) Par.?
sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān / (55.1) Par.?
paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān // (55.2) Par.?
cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa / (56.1) Par.?
saṃsṛjet tat pṛthaṅniṣkān prāṇanāthāhvayoditaḥ // (56.2) Par.?
ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ / (57.1) Par.?
śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ // (57.2) Par.?
vajrarasaḥ
karṣaṃ kharparasattvasya ṣaṇmāse hemni vidrute / (58.1) Par.?
ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam // (58.2) Par.?
pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ / (59.1) Par.?
kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram // (59.2) Par.?
cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak / (60.1) Par.?
dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt // (60.2) Par.?
aṅkollakaṅguṇībījatutthebhyaś caturaḥ pṛthak / (61.1) Par.?
aṣṭau ca ṭaṃkaṇakṣārādvarāṭānāṃ ca viṃśatiḥ // (61.2) Par.?
mahājambīranīrasya prasthadvandvena peṣayet / (62.1) Par.?
etadaṣṭaśarāvasthaṃ śuddhaṃ khāryāstuṣasya ca // (62.2) Par.?
karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ / (63.1) Par.?
etāvadgandhakātpādaṃ maricādbhāvitādapi // (63.2) Par.?
madhunāloḍitaṃ lihyāttāmbūlīpatralepitam / (64.1) Par.?
gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk // (64.2) Par.?
no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ / (65.1) Par.?
dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet // (65.2) Par.?
tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet / (66.1) Par.?
ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam // (66.2) Par.?
varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet / (67.1) Par.?
eṣa vajraraso nāma kṣayaparvatabhedanaḥ // (67.2) Par.?
mahāvīrarasaḥ
niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt / (68.1) Par.?
niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt // (68.2) Par.?
agniparṇīharilatābhṛṅgārdrasurasārasaiḥ / (69.1) Par.?
marditaṃ lāṅgalīkandapralipte sampuṭe pacet // (69.2) Par.?
ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca / (70.1) Par.?
lihenmaricacūrṇaṃ ca madhunā poṭalīsamam // (70.2) Par.?
kṣayagrahaṇyatīsāravahnidaurbalyakāsinām / (71.1) Par.?
pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ // (71.2) Par.?
atisthūlasya pūyāsṛkkaphānudvamatākṣaye / (72.1) Par.?
na yojayetkṣīrarasānviruddhakramatattvataḥ // (72.2) Par.?
sāṃānyopāyaḥ
mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam / (73.1) Par.?
pippalīmadhunā yuktaṃ khādedvāntipraśāntaye // (73.2) Par.?
rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam / (74.1) Par.?
niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet // (74.2) Par.?
sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye / (75.1) Par.?
alaktakarasaṃ kṣaudrai raktavāntiharaṃ param // (75.2) Par.?
tṛṣṇāhararasaḥ
yuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam / (76.1) Par.?
yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam // (76.2) Par.?
rājāvartarasaḥ
rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam / (77.1) Par.?
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān // (77.2) Par.?
rājāvartarasaḥ śulbaṃ sūtagarbhe niyojitam / (78.1) Par.?
yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam // (78.2) Par.?
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān // (79) Par.?
bhairavanāthī pañcāmṛtaparpaṭī
suvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam / (80.1) Par.?
kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau // (80.2) Par.?
drāvayitvaikataḥ sarvaṃ retayitvā tataścaret / (81.1) Par.?
pṛthakpalamitaṃ gandhaṃ śilālaṃ vinidhāya ca // (81.2) Par.?
sarvaṃ khalle vinikṣipya mardayed amlavargataḥ / (82.1) Par.?
tāpyaṃ nīlāñjanaṃ tālaṃ śilāgandhaṃ ca cūrṇitam // (82.2) Par.?
dattvā dattvā puṭettāvadyāvadviṃśativārakam / (83.1) Par.?
lohād dviguṇasūtena tato dviguṇagandhataḥ // (83.2) Par.?
vidhāya kajjalīṃ ślakṣṇāṃ kṣiptvā tāṃ lohapātrake / (84.1) Par.?
drāvayed badarāṅgārair mṛdubhiścātha nikṣipet // (84.2) Par.?
hemādipañcalohānāṃ bhasma cātha viloḍayet / (85.1) Par.?
atha tatkadalīpatre gomayasthe vinikṣipet // (85.2) Par.?
patreṇānyena saṃchādya kuryādyatnena cippiṭīm / (86.1) Par.?
tasyopari kṣipetsadyo gomayaṃ stokameva ca // (86.2) Par.?
svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca / (87.1) Par.?
nikṣipedūrdhvadaṇḍāyāṃ pālikāyāṃ tataḥ param // (87.2) Par.?
pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ / (88.1) Par.?
tulyālakaśilāgandhaṃ palārdhaṃ viṣabhāvitam // (88.2) Par.?
pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ / (89.1) Par.?
jārayetpalikāmadhye yathā dahyenna parpaṭī // (89.2) Par.?
paliketi vinirdiṣṭā snehakṣepaṇayantrikā / (90.1) Par.?
jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām // (90.2) Par.?
pūtīkarañjaṣaṭkolavyāghrīsaubhāñjanāṅghribhiḥ / (91.1) Par.?
etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam // (91.2) Par.?
tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām / (92.1) Par.?
viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ // (92.2) Par.?
vibhāvya palikāmadhye kṣiptvā badaravahninā / (93.1) Par.?
īṣatprasvedanaṃ kṛtvā sthāpayedatiyatnataḥ // (93.2) Par.?
uktā bhairavanāthena syāt pañcāmṛtaparpaṭī / (94.1) Par.?
vyoṣājyasahitā līḍhā guñjābījena saṃmitā // (94.2) Par.?
sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam / (95.1) Par.?
śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam // (95.2) Par.?
arocakaṃ ca duḥsādhyaṃ prasekaṃ chardihṛdbhavam / (96.1) Par.?
sarvajaṃ gudarogaṃ ca śūlakuṣṭhānyaśeṣataḥ // (96.2) Par.?
vātajvaraṃ ca viḍbandhaṃ grahaṇīṃ kaphajāngadān / (97.1) Par.?
ekadvandvatridoṣotthān rogān anyān mahāgadān // (97.2) Par.?
agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam / (98.1) Par.?
evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ // (98.2) Par.?
tattadrogaharair yogais tattadrogānupānataḥ / (99.1) Par.?
kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī // (99.2) Par.?
tilasarṣapabilvāmlakāravellakusumbhakam / (100.1) Par.?
tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā // (100.2) Par.?
Duration=0.35309886932373 secs.